SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ( १.१.५-५) परिब्बाजककथावण्णना " आहनती 'ति कत्तुत्थे आघातसद्दं दस्सेति । आहनति एतेन, आहननमत्तं वा आघातोति करणभावत्थापि सम्भवन्तियेव । "अप्पतीता "ति एतस्सत्थो " अतुट्ठा असोमनस्सिका "ति वुत्तो, इदं पन पाकटपरियायेन अपच्चयसद्दस्स निब्बचनदस्सनं, तम्मुखेन पन न पच्चेति तेनाति अप्पच्चयोति कातब्बं । अभिराधयतीति साधयति । एत्थाति एतेसु तीसु पदेसु । द्वीहीति आघातअनभिरद्धिपदेहि । एकेनाति अपच्चयपदेन । एत्तकेसु गहितेसु सम्पत्ता अग्गहिता सियुं, न च सक्का तेपि अग्गहितुं एकुप्पादादिसभावत्ताति चोदनं विसोधेतुं “तेस "न्तिआदि वुत्तं, तेसन्ति यथावुत्तानं सङ्घारक्खन्धवेदनाक्खन्धेकदेसानं । सेसानन्ति सञ्ञाविञ्ञणावसिट्ठसङ्घारक्खन्धेकदेसानं । करणन्ति उप्पादनं । आघातादीनहि पवत्तिया पच्चयसमवायनं इध "करण "न्ति वुत्तं तं पन अत्थतो उप्पादनमेव । तदनुप्पादनह सन्धाय पाळियं "न करणीयात वृत्तं । पटिक्खित्तमेव यथारहं एकुप्पादनिरोधारम्मणवत्थुभावतो । Jain Education International तत्थाति तस्मिं मनोपदोसे । “तेसु अवण्णभासकेसू" ति इमिना आधारत्थे भुम्मं दस्सेति। निमित्तत्थे, भावलक्खणे वा एतं भुम्मन्ति आह " तस्मिं वा अवणेति । न अगुणो, निन्दा वा कोपदोमनस्सानं आधारो सम्भवति तब्भासकायत्तत्ता तेसं । अस्सथाति सत्तमिया रूपं चे-सद्दयोगेन परिकप्पनविसयत्ताति दस्सेति " भवेय्याथा "ति इमिना । “भवेय्याथ चे, यदि भवेय्याथा' ति च वदन्तो 'यथाक्कमं पुब्बापरयोगिनो एते सद्दा 'ति ञपेती”ति वदन्ति । " कुपिता कोपेन अनत्तमना दोमनस्सेना "ति इमिना " एवं पठमेन नयेना''तिआदिना वुत्तवचनं अत्थन्तराभावदस्सनेन समत्थेति । " तुम्हाक "न्ति इमिना समानत्थो " तुम्ह "न्ति एको सद्दो " अम्हाक "न्ति इमिना समानत्थो " अम्ह "न्ति सद्दो विय यथा “ तस्मा हि अम्हं दहरा न मीयरे "ति ( जा० १.९३) आह “ तुम्हाकंयेवा" ति । अत्थवसा लिङ्गविपरियायोति कत्वा “ताय च अनत्तमनताया" ति वृत्तं । " अन्तरायो” ति वुत्ते समणधम्मविसेसानन्ति अत्थस्स पकरणतो विञ्ञायमानत्ता, विञ्ञायमानत्थस्स च सद्दस्स पयोगे कामचारत्ता " पठमज्झानादीनं अन्तरायो" ति वृत्तं । एत्थ च " अन्तरायो” ति इदं मनोपदोसस्स अकरणीयताय कारणवचनं । यस्मा तुम्हाकमेव तेन कोपादिना पठमज्झानादीनमन्तरायो भवेय्य, तस्मा ते कोपादिपरियायेन वुत्ता आघातादयो न करणीयाति अधिप्पायो, तेन " नाहं सब्बञ्जू" ति इस्सरभावेन तुम्हे ततो निवारेमि, अथ खो इमिनाव कारणेनाति दस्सेति । तं पन कारणवचनं यस्मा आदीनवविभावनं होति, तस्मा “आदीनवं दस्सेन्तो " ति हेट्ठा वुत्तन्ति दट्ठब्बं । १९३ 193 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy