SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.५-५) संसग्गभेदोपि सम्भवति, अथ कस्मा “चत्तारो सुत्तनिवखेपा''ति वुत्तन्ति ? संसग्गभेदस्स सब्बत्थ अलब्भमानत्ता। अत्तज्झासयस्स, हि अट्ठप्पत्तिया च परज्झासयपुच्छावसिकेहि सद्धिं संसग्गभेदो सम्भवति । “अत्तज्झासयो च परज्झासयो च. अत्तज्झासयो च पच्छावसिको च, अत्तज्झासयो च परज्झासयो च पुच्छावसिको च, अझुप्पत्तिको च परज्झासयो च अट्ठप्पत्तिको च पुच्छावसिको च, अट्ठप्पत्तिको च परज्झासयो च पुच्छावसिको चा"ति अज्झासयपुच्छानुसन्धिसब्भावतो । अत्तज्झासयट्ठप्पत्तीनं पन अञमधे संसग्गो नत्थि, तस्मा निरवसेसं पत्थारनयेन संसग्गभेदस्स अलब्भनतो एवं वुत्तन्ति दट्ठब्बं । अथ वा अट्ठप्पत्तिया अत्तज्झासयेनपि सिया संसग्गभेदो, तदन्तोगधत्ता पन संसग्गवसेन वुत्तानं सेसनिक्खेपानं मूलनिक्खेपेयेव सन्धाय “चत्तारो सुत्तनिक्खेपा'ति वुत्तं । इमस्मिं पन अत्थविकप्पे यथारहं एककदुकतिकचतुकवसेन सासनपट्ठाननयेन सुत्तनिक्खेपा वत्तब्बाति नयमत्तं दस्सेतीति वेदितब्बं । तत्रायं वचनत्थो - निक्खिपनं कथनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो । निक्खिपीयतीति वा निक्खेपो, सुत्तमेव निक्खेपो सुत्तनिक्खेपो। अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अस्थि कारणवसेनाति अत्तज्झासयो, अत्तनो अज्झासयो वा एतस्स यथावुत्तनयेनाति अत्तज्झासयो। परज्झासयेपि एसेव नयो । पुच्छाय वसो पुच्छावसो, सो एतस्स अस्थि यथावुत्तनयेनाति पुच्छावसिको। अरणीयतो अवगन्तब्बतो अत्थो वुच्चति सुत्तदेसनाय वत्थु, तस्स उप्पत्ति अत्थुप्पत्ति, सा एव अटुप्पत्ति त्थ-कारस्स ठु-कारं कत्वा, सा एतस्स अस्थि वुत्तनयेनाति अटुप्पत्तिको। अपिच निक्खिपीयति सुत्तमेतेनाति निक्खेपो, अत्तज्झासयादिसुत्तदेसनाकारणमेव । एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो। परेसं अज्झासयो परज्झासयो। पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो । तस्सा पुच्छाय वसेन पवत्तं धम्मपटिग्गाहकानं वचनं पुच्छावसिकं । तदेव निक्खेपसद्दापेक्खाय पुल्लिङ्गवसेन वुत्तं "पुच्छावसिको"ति । वुत्तनयेन अट्ठप्पत्तियेव अट्ठप्पत्तिकोति एवं अत्थो दट्ठब्बो। एत्थ च परेसं इन्द्रियपरिपाकादिकारणं निरपेक्खित्वा अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता अत्तज्झासयस्स विसुं निक्खेपभावो युत्तो । तेनेव वक्खति “अत्तनो अज्झासयेनेव कथेती"ति (दी० नि० अट्ठ० १.५)। परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनानिमित्तभूतानं उप्पत्तियं पवत्तत्ता कथं अट्ठप्पत्तिके अनवरोधो सिया, पुच्छावसिकट्ठप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तितदेसनत्ता कथं 190 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy