SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ (१.१.४-४) परिब्बाजककथावण्णना १८७ पदुमपुण्डरीकसेतुप्पलरत्तुप्पलेहि चेव कुवलयसङ्घातेन नीलुप्पलेन च उज्जलविमलसाधुरससलिलवतिया। निम्मलसिलातलरचनविलाससोभितरतनसोपानन्ति निम्मलेन सिलातलेन रचनाय विलासेन लीलाय सोभितरतनसोपानवन्तं, निम्मलसिलातलेन वा रचनविलासेन, सुसङ्घतकिरियासोभेन च सोभितरतनसोपानं, विलाससोभितसद्देहि वा अतिविय सोभितभावो वुत्तो। विप्पकिण्णमुत्तातलसदिसवालुकाचुण्णपण्डरभूमिभागन्ति विविधेन पकिण्णाय मुत्ताय तलसदिसानं वालुकानं चुण्णेहि पण्डरवण्णभूमिभागवन्तं । सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्साति सुटु विभत्ताहि भित्तीहि विचित्रस्स, वेदिकाहि परिक्खित्तस्स च । उच्चतरेन नक्खत्तपथं आकासं फुसितुकामताय विय, विजम्भितसद्देन चेतस्स सम्बन्धो । विजम्भितसमुस्सयस्साति विक्कीळनसमूहवन्तस्स । दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभन्ति दन्तमये अतिविय सिनिद्धफलके कञ्चनमयाहि लताहि विनद्धानं मणीनं गणप्पभासमुदायेन समुज्जलसोभासम्पन्न । सुवण्णवलयनुपुरादिसट्टनसहसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्साति सुवण्णमयनियुरपादकटकादीनं अञमधे सङ्घट्टनेन जनितसद्देहि सम्मिस्सितकथितसरहसितसरसङ्घातेन मधुरस्सरेन सम्पन्नानं गेहनिवासीनं नरनारीनं विचरितहानभूतस्स । उळारिस्सरियविभवसोभितस्साति उळारतासम्पन्नजनइस्सरियसम्पन्नजनविभवसम्पन्नजनेहि, तन्निवासीनं वा नरनारीनं उत्तमाधिपच्चभोगेहि सोभितस्स । सुवण्णरजतमणिमुत्तापवाळादिजुतिविस्सरविज्जोतितसुष्पतिद्वितविसाल द्वारबाहन्ति सुवण्णरजतनानामणिमुत्तापवाळादीनं जुतीहि पभस्सरविज्जोतितसुप्पतिहितवित्थतद्वारबाहं । तिविधसीलादिदस्सनवसेन बुद्धस्स गुणानुभावं सम्मा सूचेतीति बुद्धगुणानुभावसंसूचकं, तस्स । कालो च देसो च देसको च वत्थु च परिसा च, तासं अपदेसेन निदस्सनेन पटिमण्डितं तथा । किमत्थं पनेत्थ धम्मविनयसङ्गहे करियमाने निदानवचनं वुत्तं, ननु भगवता भासितवचनस्सेव साहो कातब्बोति ? वुच्चते - देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं । कालदेसदेसकवत्थुपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति, असम्मोसधम्मा, सद्धेय्या च देसकालवत्थुहेतुनिमित्तेहि उपनिबन्धो विय वोहारविनिच्छयो, तेनेव चायस्मता महाकरसपेन "ब्रह्मजालं आवुसो आनन्द कत्थ भासित''न्तिआदिना (चूळ० व० ४३९) देसादिपुच्छासु कतासु तासं 187 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy