SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ (१.१.४-४) परिब्बाजककथावण्णना १८३ “पच्छिमयामकिच्चं करोन्तो अञासी''ति पुब्बे वुत्तमत्थं समत्थेन्तो "तस्मिं पन दिवसे"तिआदिमाह । बुद्धानं भगवन्तानं यत्थ कत्थचि वसन्तानं इदं पञ्चविधं किच्चं अविजहितमेव होति सब्बकालं सुप्पतिट्टितसतिसम्पजञत्ता, तस्मा तदहेपि तदविजहनभावदस्सनत्थं इध पञ्चविधकिच्चपयोजनन्ति दट्ठब्बं । चङ्कमन्ति तत्थ चङ्कमनानुरूपट्टानं । चङ्कममानो अज्ञासीति योजेतब्बं । पुब्बे वुत्ते अत्थद्वये पच्छिमत्थ व गहेत्वा "सब्ब तज्ञाणं आरब्भा"ति वुत्तं । पुरिमत्थो हि पकरणाधिगतत्ता सुविनेय्योति । “अथ खो भगवा तेसं भिक्खूनं इमं सङ्घियधम्मं विदित्वा येन मण्डलमाळो, तेनुपसङ्कमी''ति अयं सावसेसपाठो, तस्मा एतं विदित्वा, एवं चिन्तेत्वा च उपसङ्कमीति अत्थो वेदितब्बोति दस्सेतुं “ञत्वा च पनस्सा"तिआदि वुत्तं । तत्थ अस्स एतदहोसीति अस्स भगवतो एतं परिवितक्कनं, एसो वा चेतसो परिवितक्को अहोसि, लिङ्गविपल्लासोयं “एतदग्ग"न्तिआदीसु (अ० नि० १.१८८ आदयो) विय । सब्ब ताणकिच्वं न सब्बथा पाकटं। निरन्तरन्ति अनुपुब्बारोचनवसेन निब्बिवरं, यथाभासितस्स वा आरोचनवसेन निब्बिसेसं । भावनपुंसकञ्चेतं । तं अटुप्पत्तिं कत्वाति तं यथारोचितं वचनं इमस्स सुत्तस्स उप्पत्तिकारणं कत्वा, इमस्स वा सुत्तस्स देसनाय उप्पन्नं कारणं कत्वातिपि अत्थो । अत्थ-सद्दो चेत्थ कारणे, तेन इमस्स सुत्तस्स अट्ठप्पत्तिकं निक्खेपं दस्सेति । द्वासट्ठिया ठानेसूति द्वासहिदिट्ठिगतट्टानेसु | अप्पटिवत्तियन्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मिं अनिवत्तियं । सीहनादं नदन्तोति सेठ्ठनादसङ्खातं अभीतनादं नदन्तो। यं पन लोकिया वदन्ति - “उत्तरस्मिं पदे ब्यग्यपुङ्गवीसभकुञ्जरा । सीहसलनागाद्या, पुमे सेठ्ठत्थगोचरा''ति ।। तं येभुय्यवसेनाति दट्ठब्बं । सीहनादसदिसं वा नादं नदन्तो। अयमत्थो सीहनादसुत्तेन (अ० नि० २.६.६४; ३.१०.२१) दीपेतब्बो। यथा वा केसरो मिगराजा सहनतो, हननतो, च “सीहो''ति वुच्चति, एवं तथागतोपि लोकधम्मानं सहनतो, परप्पवादानं हननतो च “सीहो"ति वच्चति । तस्मा सीहस्स तथागतस्स नादं नदन्तोतिपि अत्थो दट्ठब्बो। यथा हि सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्टसु परिसासु विसारदो विगतलोमहंसो “इमे दिट्टिट्ठाना''तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं 183 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy