SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (१.१.४-४) परिब्बाजककथावण्णना १८१ पब्बज्जास पगतदस्सनत्थं, न पन गिहीनं अरहत्तसमापन्नतापटिक्खेपनत्थं । अयहि अरहत्तप्पत्तानं गिहीनं सभावो, या तदहेव पब्बज्जा वा, कालं किरियावाति । तथा हि वुत्तं आयस्मता नागसेनत्थेरेन “विसमं महाराज, गिहिलिङ्गं, विसमे लिङ्गे लिङ्गदुब्बलताय अरहत्तं पत्तो गिही तस्मिंयेव दिवसे पब्बजति वा परिनिब्बायति वा नेसो महाराज, दोसो अरहत्तस्स, गिहिलिङ्गस्सेवेसो दोसो यदिदं लिङ्गदुब्बलता''ति (मि० प० ५.२.२) सब्बं वत्तबं । एत्थ च सप्पाटिहीरप्पवेसनसम्बन्धेनेव महाजनानुग्गहणं दस्सितं, अप्पाटिहीरप्पवेसनेन च पन “ते सुनिवत्था सुपारुता"तिआदिवचनं यथारहं सम्बन्धित्वा महाजनानुग्गहणं अत्थतो विभावेतबं होति । तम्पि हि पुरेभत्तकिच्चमेवाति । उपट्ठानसाला चेत्थ मण्डलमाळो। तत्थ गन्त्वा मण्डलमाळेति इध पाठो लिखितो । “गन्धमण्डलमाळे''तिपि (अ० नि० अट्ठ० १.५३) मनोरथपूरणिया दिस्सति, तट्टीकायञ्च “चतुज्जातियगन्धेन परिभण्डे मण्डलमाळे"ति वुत्तं । गन्धकुटिं पविसतीति च पविसनकिरियासम्बन्धताय, तस्समीपताय च वुत्तं, तस्मा पविसितुं गच्छतीति अत्थो दट्ठब्बो, न पन अन्तो तिद्वतीति । एवहि “अथ खो भगवा''तिआदिवचनं (दी० नि० १.४) सूपपन्नं होति । अथ खोति एवं गन्धकटिं पविसितं गमनकाले । उपटानेति समीपपदेसे । “पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसझं ओवदती"ति एत्थ पादे पक्खालेन्तोव पादपीठे तिट्ठन्तो ओवदतीति वेदितब्बं । एतदत्थंयेव हि भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो निसीदि। दुल्लभा सम्पत्तीति सतिपि मनुस्सत्तपटिलाभे पतिरूपदेसवासइन्द्रियावेकल्लसद्धापटिलाभादयो सम्पत्तिसङ्घाता गुणा दुल्लभाति अत्थो । पोत्थकेसु पन “दुल्लभा सद्धासम्पत्तीति पाठो दिस्सति, सो अयुत्तोव । तत्थाति तस्मिं पादपीठे ठत्वा ओवदनकाले, तेसु वा भिक्खूसु, रत्तिया वसनं ठानं रत्तिहानं, तथा दिवाठानं । "केची"तिआदि तबिवरणं । चातुमहाराजिकभवनन्ति चातुमहाराजिकदेवलोके सुझविमानानि सन्धाय वुत्तं । एस नयो तावतिसभवनादीसुपि। ततो भगवा गन्धकुटिं पविसित्वा पच्छाभत्तं तयो भागे कत्वा पठमभागे सचे आकङ्क्षति, दक्खिणेन पस्सेन सीहसेय्यं कप्पेति, सचे नाकङ्घति, बुद्धाचिण्णं फलसमापत्तिं समापज्जति, अथ यथाकालपरिच्छेदं ततो वुट्ठहित्वा दुतियभागे पच्छिमयामस्स ततियकोट्ठासे विय लोकं वोलोकेति वेनेय्यानं आणपरिपाकं पस्सितुं, तेनाह "सचे आकसती"तिआदि । सीहसेय्यन्तिआदीनमत्थो हेट्ठा वुत्तोव । यहि अपुब्बं पदं अनुत्तानं, तदेव वण्णयिस्साम । सम्मा अस्सासितब्बोति गाहापनवसेन उपत्थम्भितब्बोति समस्सासितो। तादिसो कायो यस्साति तथा । धम्मस्सवनत्थं सनिपतति। तस्सा परिसाय चित्ताचारं ञत्वा कतभावं 181 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy