SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (१.१.३-३) परिब्बाजककथावण्णना १७५ सामञजोतनाय विसेसे अवठ्ठानतो, विसेसत्थिना च विसेसस्स अनुपयोजेतब्बतो यज्जेवं "धम्मान"न्ति विसेसोवानुपयोजितो सिया, कस्मा सब्बधम्मानन्ति अयमत्थो अनुपयोजीयतीति ? एकदेसस्स अग्गहणतो। पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसता विचायति यथा “दिक्खितो न ददाती"ति, एस नयो ईदिसेसु । इदानि च चतूहि पदेहि चतुवेसारज्जवसेन अत्तना अधिप्पेततरं छ?मत्थं दस्सेतुं "अन्तरायिकधम्मे वा"तिआदि वुत्तं । तथा हि तदेव निगमनं करोति “एव"न्तिआदिना । तत्थ अन्तरायकरधम्मत्राणेन जानता, निय्यानिकधम्मत्राणेन पस्सता, आसवक्खयजाणेन अरहता, सब्ब ताणेन सम्मासम्बुद्धेनाति यथाक्कम योजेतब्बं । अनत्थचरणेन किलेसा एव अरयोति किलेसारयो, तेसं किलेसारीनं। एत्थाह - यस्स आणस्स वसेन सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता भगवा सम्मासम्बुद्धो नाम जातो, किं पनिदं जाणं सब्बधम्मानं बुज्झनवसेन पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति । किञ्चेत्थ - यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, एवं सति अतीतानागतपच्चूप्पन्नअज्झत्तबहिद्धादिभेदभिन्नानं सङ्खतधम्मानं, असङ्घतसम्मुतिधम्मानञ्च एकझं उपट्ठाने दूरतो चित्तपटं पेक्खन्तस्स विय पटिभागेनावबोधो न सिया, तथा च सति "सब्बे धम्मा अनत्ता"ति (अ० नि० १.३.१३७; ध० प० २७९; महा० नि० २७; चूळ० नि० ८, १०, नेत्ति० ५) विपस्सन्तानं अनत्ताकारेन विय सब्बे धम्मा अनिरूपितरूपेन भगवतो आणविसया होन्तीति आपज्जति | येपि “सब्बजेय्यधम्मानं ठितिलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं जाणं पवत्तति, तेन ते ‘सब्बविदू'ति वुच्चन्ति । एवञ्च कत्वा 'गच्छं समाहितो नागो, ठितो नागो समाहितो । सेय्यं समाहितो नागो, निसिन्नोपि समाहितो'ति ।। (अ० नि० २.६.४३)। इदम्पि सब्बदा आणप्पवत्तिदीपकं अङ्गुत्तरागमे नागोपमसुत्तवचनं सुवुत्तं नाम होती"ति वदन्ति, तेसम्पि वादे वुत्तदोसा नातिवत्ति । ठितिलक्खणारम्मणताय च अतीतानागतधम्मानं तदभावतो एकदेसविसयमेव भगवतो आणं सिया, तस्मा सकिओव सब्बस्मिं विसये आणं पवत्ततीति न युज्जति । अथ कमेन सब्बस्मिम्पि विसये आणं पवत्तति, एवम्पि न युज्जति । न हि जातिभूमिसभावादिवसेन, दिसादेसकालादिवसेन च अनेकभेदभिन्ने जेय्ये 175 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy