SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (१.१.२-२) परिब्बाजककथावण्णना १७१ मुखेन वा अमनापं कम्मं राति गण्हातीति मुखरा। विविधा किण्णा वाचा यस्साति विकिण्णवाचा। तस्साति सुप्पियस्स परिब्बाजकस्स । तन्ति यथावुत्तप्पकारं परिसं । इदानीति तस्स तथारूपाय परिसाय दस्सनक्खणे | पनाति अरुचिसंसूचनत्थो, तथापीति अत्थो । लाभ...पे०... हानिया चेव हेतुभूताय । कथं हानीति आह "अञतित्थियानही"तिआदि । निस्सिरीकतन्ति निसोभतं, अयमत्थो मोरजातकादीहिपि दीपेतब्बो। “उपतिस्सकोलितानञ्चा"तिआदिना पक्खहानिताय वित्थारो। आयस्मतो सारिपुत्तस्स, महामोग्गल्लानस्स च भगवतो सन्तिके पब्बज्जं सन्धाय "तेसु पन पक्कन्तेसू"ति वुत्तं । तेसं पब्बजितकालेयेव अड्डतेय्यसतं परिब्बाजकपरिसा पब्बजि, ततो परम्प तदनुपब्बजिता परिब्बाजकपरिसा अपरिमाणाति दस्सेति "सापि तेसं परिसा भिन्ना"ति इमिना । याय कायचि हि परिब्बाजकपरिसाय पब्बजिताय तस्स परिसा भिन्नायेव नाम समानगणताति तथा वुत्तं । “इमेही"तिआदिना लाभपक्खहानि निगमनवसेन दस्सेति । उसूयसङ्घातस्स विसस्स उग्गारो उग्गिलनं उसूयविसुग्गारो, तं । एत्थ च “यस्मा पनेसा''तिआदिनाव "कस्मा च सो रतनत्तयस्स अवण्णं भासती''ति चोदनं विसोधेति, "सचे"तिआदिकं पन सब्बम्पि तप्परिवारवचनमेवाति तेहिपि सा विसोधितायेव नाम । भगवतो विरोधानुनयाभाववीमंसनत्थं एते अवण्णं वण्णं भासन्ति । “मारेन अन्वाविट्ठा एवं भासन्ती"ति च केचि वदन्ति, तदयुत्तमेव अट्ठकथाय उजुविपच्चनीकत्ता । पाकटोयेवायमत्थोति । २. यस्मा अत्थङ्गतो सूरियो, तस्मा अकालो दानि गन्तुन्ति सम्बन्धो । अम्बलविकाति सामीपिकवोहारो यथा “वरुणनगरं, गोदागामो''ति आह "तस्स किरा"तिआदि । तरुणपरियायो लट्टिका-सद्दो रुक्खविसये यथा “महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदी"तिआदीसूति दस्सेति" "तरुणम्बरुक्खो"ति इमिना । केचि पन “अम्बलट्ठिका नाम वुत्तनयेन एको गामो'"ति वदन्ति, तेसं मते अम्बलट्ठिकायन्ति समीपत्थे भुम्मवचनं । छायूदकसम्पन्नन्ति छायाय चेव उदकेन च सम्पन्नं । मञ्जुसाति पेळा । पटिभानचित्तविचित्तन्ति इत्थिपुरिससञोगादिना पटिभानचित्तेन विचित्तं, एतेन रो अगारं, तदेव राजागारकन्ति दस्सेति । राजागारकं नाम वेस्सवणमहाराजस्स देवायतनन्ति एके। 171 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy