SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ विहरति, तदा तं तं वीतिक्कम अपेक्खित्वा तदत्थं वसतीति सिद्धो वत्थुवीतिक्कमस्स सिक्खापदपञत्तिहेतुभावो “अन्नेनवसती''तिआदीसु अन्नमपेक्खित्वा तदत्थं वसतीतिआदिना कारणेन अन्नादीनं हेतुभावो विय। सिक्खापदपञ्जत्तिकाले पन तेनेव पुब्बसिद्धेन वीतिक्कमेन सिक्खापदं पञपेति, तस्मा सिक्खापदपञत्तिया साधकतमत्ता करणभावोपि वीतिक्कमस्सेव सिद्धो “असिना छिन्दती''तिआदीसु असिना छिन्दनकिरियं साधेतीतिआदिना कारणेन असिआदीनं करणभावो विय। एवं सन्तेपि वीतिक्कम अपेक्खमानो तेनेव सद्धिं तन्निस्सितम्पि कालं अपेक्खित्वा विहरतीति कालस्सापि इध हेतुभावो वुत्तो, सिक्खापदं पझपेन्तो च तं तं वीतिक्कमकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदं पञपेतीति वीतिक्कमनिस्सयस्स कालस्सापि करणभावो वुत्तो, तस्मा इमिना परियायेन कालस्सापि हेतुभावो, करणभावो च लब्भतीति वुत्तं “तेन समयेन हेतुभूतेन करणभूतेना''ति, निप्परियायेन पन वीतिक्कमोयेव हेतुभूतो, करणभूतो च । सो हि वीतिक्कमक्खणे हेतु हुत्वा पच्छा सिक्खापदपञापनक्खणे करणम्पि होतीति । सिक्खापदानि पञापयन्तोति वीतिक्कमं पुच्छित्वा भिक्खुसङ्घ सन्निपातापेत्वा ओतिण्णवत्थु तं पुग्गलं पटिपुच्छित्वा, विगरहित्वा च तं तं वत्थुओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन करणभूतेन सिक्खापदानि पञपेन्तो। सिक्खापदपञत्तिहेतुञ्च अपेक्खमानोति ततियपाराजिकादीसु (पारा० १६२) विय सिक्खापदपञत्तिया हेतुभूतं तं तं वत्थुवीतिक्कमसमयं अपेक्खमानो तेन समयेन हेतुभूतेन भगवा तत्थ तत्थ विहासीति अत्थो। "सिक्खापदानि पञापयन्तो, सिक्खापदपञत्तिहेतुञ्च अपेक्खमानो'"ति इदं यथाक्कमं करणभावस्स, हेतुभावस्स च समत्थनवचनं, तस्मा तदनुरूपं “तेनसमयेन करणभूतेन हेतुभूतेनाति एवं वत्तब्बेपि पठमं “हेतुभूतेना''ति उप्पटिपाटिवचनं तत्थ हेतुभावस्स सातिसयमधिप्पेतत्ता वुत्तन्ति वेदितब्बं । “भगवा हि वेरजायं विहरन्तो धम्मसेनापतित्थेरस्स सिक्खापदपञत्तियाचनहेतुभूतं परिवितक्कसमयं अपेक्खमानो तेन समयेन हेतुभूतेन विहासीति तीसुपि किर गण्ठिपदेसु वुत्तं । “किं पनेत्थ युत्तिचिन्ताय, आचरियस्स इध कमवचनिच्छा नत्थीति एवमेतं गहेतब्बं - अञासुपि हि अट्ठकथासु अयमेव अनुक्कमो वुत्तो, न च तासु ‘तेन समयेन वेरज्जायं विहरती'ति विनयपाळिपदे हेतुअत्थस्सेव सातिसयं अधिप्पेतभावदीपनत्थं वुत्तो अविसयत्ता, सिक्खापदानि पञापयन्तो हेतुभूतेन, करणभूतेन च समयेन विहासि, सिक्खापदपञत्तिहेतुञ्च अपेक्खमानो हेतुभूतेन समयेन विहासीति एवमेत्थ यथालाभं सम्बन्धभावतो एवं वुत्तो''तिपि वदन्ति । 152 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy