SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना १३७ मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो “सच्चिकट्ठो, परमत्थो''ति च वुच्चति, “एवं मे"ति पदानं पन अत्थो अभूतत्ता, अनुत्तमत्ता च न तथा वुच्चति, तस्मा भूतत्थउत्तमत्थसङ्घातेन सच्चिकट्टपरमत्थवसेन विसेसनभूतेन अविज्जमानपञत्तियेवाति । एतेन च विसेसनेन बालजनेहि “अत्थी''ति परिकप्पितं पञत्तिमत्तं निवत्तेति । तदेवत्थं पाकटं करोति, हेतुना वा साधेति "किज्हेत्थ त"न्तिआदिना | यं धम्मजातं, अत्थजातं वा “एव"न्ति वा “मेति वा निद्देसं लभेथ, तं एत्थ रूपफस्सादिधम्मसमुदाये, “एवं मे"ति पदानं वा अत्थे । परमत्थतो न अत्थीति योजना | रूपफस्सादिभावेन निद्दिट्ठो परमत्थतो एत्थ अत्थेव, “एवं मे"ति पन निद्दिट्टो नत्थीति अधिप्पायो । सुतन्ति पन सहायतनं सन्धायाह "विज्जमानपञत्ती"ति । “सच्चिकठ्ठपरमत्थवसेना"ति चेत्थ अधिकारो। “यही"तिआदि तप्पाकटीकरणं, हेतुदस्सनं वा । यं तं सद्दायतनं सोतेन सोतद्वारेन, तन्निस्सितविज्ञाणेन वा उपलद्धं अधिगमितब्बन्ति अत्थो। तेन हि सद्दायतनमिध गहितं कम्मसाधनेनाति दस्सेति । एवं अट्ठकथानयेन पञत्तिसरूपं निद्धारेत्वा इदानि अट्ठकथामुत्तकेनापि नयेन वुत्तेसु छसु पञत्तिभेदेसु “एव'"न्तिआदीनं पञ्जत्तीनं सरूपं निद्धारेन्तो "तथा"तिआदिमाह । उपादापत्ति आदयो हि पोराणट्ठकथातो मुत्ता सङ्गहकारेनेव आचरियेन वुत्ता। वित्थारो अभिधम्मट्ठकथाय गहेतब्बो । तं तन्ति तं तं धम्मजातं, सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारनिदस्सनावधारणस्स पच्चामसनवसेन एवन्ति च ससन्ततिपरियापन्ने खन्धे उपादाय मेति च वत्तब्बत्ताति अत्थो । रूपवेदनादिभेदेहि धम्मे उपादाय निस्साय कारणं कत्वा पञत्ति उपादापत्ति यथा “तानि तानि अङ्गानि उपादाय रथो गेहं, ते ते रूपरसादयो उपादाय घटो पटो, चन्दिमसूरियपरिवत्तादयो उपादाय कालो दिसा'तिआदि । पञपेतब्बढेन चेसा पञ्जत्ति नाम, न पञापनद्वैन । या पन तस्स अत्थस्स पापना, अयं अविज्जमानपञ्जत्तियेव । दिट्ठादीनि उपनिधाय वत्तब्बतोति दिट्ठमुतविञाते उपनिधाय उपत्थम्भं कत्वा अपेक्खित्वा वत्तब्बत्ता । दिट्ठादिसभावविरहिते सद्दायतने वत्तमानोपि हि सुतवोहारो “दुतियं ततिय''न्तिआदिको विय पठमादीनि दिट्ठमुतविज्ञाते अपेक्खित्वा पवत्तो "उपनिधापञ्जती"ति वुच्चते। सा पनेसा अनेकविधा तदापेक्खूपनिधा हत्थगतूपनिधा सम्पयुत्तूपनिधासमारोपितूपनिधा अविदूरगतूपनिधा पटिभागूपनिधा तब्बहुलूपनिधातब्बिसिष्टूपनिधा"तिआदिना। तासु अयं “दुतियं ततियन्तिआदिका विय पठमादीनं दिट्ठादीनं अञमञमपेक्खित्वा वुत्तत्ता तदअपेक्खूपनिधापत्ति नाम । 137 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy