SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) पटिसद्दो, ताव तदवसिट्ठायेव सदा सङ्गहिता। पटीति उपसग्गपदं पतिसद्दस्स कारियभावतो। इदानि अत्थुद्धारक्कमेन पदत्थतो संवण्णनं करोन्तो “अत्थतो पना"तिआदिमाह । इमस्मिं पन ठाने सोतूनं संवण्णनानयकोसल्लत्थं संवण्णनाप्पकारा वत्तब्बा । कथं ? एकनाळिका कथा च, चतुरस्सा तथापि च । निसिन्नवत्तिका चेव, तिधा संवण्णनं वदे ।। तत्थ पाळिं वत्वा एकेकपदस्स अत्थकथनं एकाय नाळिया मिनितसदिसत्ता, एकेकं वा पदं नाळं मूलं, एकमेकं पदं वा नाळिका अत्यनिग्गमनमग्गो एतिस्साति कत्वा एकनाळिका नाम । पटिपक्खं दस्सेत्वा, पटिपक्खस्स च उपमं दस्सेत्वा, सपखं दस्सेत्वा, सपक्खस्स च उपमं दस्सेत्वा, कथनं चतूहि भागेहि वुत्तत्ता, चत्तारो वा रस्सा सल्लक्खणूपाया एतिस्साति कत्वा चतुरस्सा नाम, विसभागधम्मवसेनेव परियोसानं गन्त्वा पुन सभागधम्मवसेनेव परियोसानगमनं निसीदापेत्वा पतिट्ठापेत्वा आवत्तनयुत्तत्ता, नियमतो वा निसिन्नस्स आरद्धस्स वत्तो संवत्तो एतिस्साति कत्वा निसिनवत्तिका नाम, यथारद्धस्स अत्थस्स विसुं विसुं परियोसानापि नियुत्ताति वुत्तं होति, सोदाहरणा पन कथा अङ्गुत्तरट्ठकथाय तट्टीकायं एकादसनिपाते गोपालकसुत्तवण्णनातो गहेतब्बा । भेदकथा तत्वकथा, परियायकथापि च । इति अत्थक्कमे विद्वा, तिधा संवण्णनं वदे ।। तत्थ पकतिआदिविचारणा भेदकथा यथा “बुज्झतीति बुद्धो"तिआदि । सरूपविचारणा तत्वकथा यथा “बुद्धोति यो सो भगवा सयम्भू अनाचरियको"तिआदि (महानि० १९२; चूळ० नि० ९७; पटि० म० १.१६१)। वेवचनविचारणा परियायकथा यथा “बुद्धो भगवा सब्बञ्जू लोकनायको"तिआदि (नेत्ति० ३८ वेवचनाहारविभङ्गनिस्सितो पाळि) । पयोजनञ्च पिण्डत्थो, अनुसन्धि च चोदना । परिहारो च सब्बत्थ, पञ्चधा वण्णनं वदे ।। 124 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy