SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ ओनमति, मज्झिमतो उन्नमति परियन्ततो ओनमति, परियन्ततो उन्नमति मज्झिमतो ओनमतीति एवं छप्पकारं...पे०... अकम्पित्था''ति (बु० वं० अट्ठ० ७१)। अच्छरं पहरितुं युत्तानि अच्छरियानि, पुप्फवस्सचेलुक्खेपादीनि अञ्जायपि सा समञाय पाकटाति दस्सेन्तो आह "या लोके"तिआदि । या पठममहासङ्गीति धम्मसङ्गाहकेहि महाकस्सपादीहि पञ्चहि सतेहि येन कता सङ्गीता, तेन पञ्च सतानि एतिस्साति “पञ्चसता"ति च थेरेहेव कतत्ता थेरा महाकस्सपादयो एतिस्सा, थेरेहि वा कताति "थेरिका"ति च लोके पवुच्चति, अयं पठममहासङ्गीति नामाति सम्बन्धो । एवं पठममहासङ्गीति दस्सेत्वा यदत्थं सा इध दस्सिता, इदानि तं निदानं निगमनवसेन दस्सेन्तो “इमिस्सा"तिआदिमाह | आदिनिकायस्साति सुत्तन्तपिटकपरियापन्नेसु पञ्चसु निकायेसु आदिभूतस्स दीघनिकायस्स। खुद्दकपरियापन्नो हि विनयो पठमं सङ्गीतो। तथा हि वुत्तं "सुत्तन्त पिटके"ति। तेनाति तथावुत्तत्ता, इमिना यथावुत्तपठममहासङ्गीतियं तथावचनमेव सन्धाय मया हेट्ठा एवं वुत्तन्ति पुब्बापरसम्बन्धं, यथावुत्तवित्थारवचनस्स वा गुणं दस्सेतीति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय परमसुखुमगम्भीरदुरनुबोधत्थपरिदीपनाय सुविमलविपुलपञ्जावेय्यत्तियजननाय अज्जवमद्दवसोरच्चसद्धासतिधितिबुद्धिखन्ति वीरियादिधम्मसमङ्गिना साट्ठकथे पिटकत्तये असङ्गासंहीरविसारदाणचारिना अनेकप्पभेदसकसमयसमयन्तरगहनज्झोगाहिना महागणिना महावेय्याकरणेन आणाभिवंसधम्मसेनापतिनामथेरेन महाधम्मराजाधिराजगरुना कताय साधुविलासिनिया नाम लीनत्थपकासनिया बाहिरनिदानवण्णनाय लीनत्थपकासना । निदानकथावण्णना निद्विता। 122 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy