SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ ____ अयमेको धम्मक्खन्धो । एवं सेसचित्तवारविभजनेसु । एको धम्मक्खन्धोति (एकमेको धम्मक्खन्धो छळ अट्ठ०) च एकेको धम्मक्खन्धोति अत्थो । “एकमेकं तिकदुकभाजनं, एकमेकं चित्तवारभाजन"न्ति च वचनतो हि “एकेको''ति अवुत्तेपि अयमत्थो सामत्थियतो विझायमानोव होति । वत्थु नाम सुदिन्नकण्डादि। मातिका नाम “यो पन भिक्खु भिक्खूनं सिक्खासाजीवसमापन्नो''तिआदिना (पारा० ४४) तस्मिं तस्मिं अज्झाचारे पञत्तं उद्देस सिक्खापदं । पदभाजनियन्ति तस्स तस्स सिक्खापदस्स “यो पनाति यो यादिसो''तिआदि (पारा० ४५) नयप्पवत्तं पदविभजनं । अन्तरापत्तीति “पटिलातं उक्खिपति, आपत्ति दुक्कटस्सा''ति (पाचि० ३५५) एवमादिना सिक्खापदन्तरेसु पञ्चत्ता आपत्ति । आपत्तीति तंतंसिक्खापदानुरूपं वुत्तो तिकच्छेदमुत्तो आपत्तिवारो। अनापत्तीति “अनापत्ति अजानन्तस्स असादियन्तस्स खित्तचित्तस्स वेदनादृस्स आदिकम्मिकस्सा''तिआदि (पारा० ६६) नयप्पवत्तो अनापत्तिवारो। तिकच्छेदोति “दसाहातिक्कन्ते अतिक्कन्तसञ्जी निस्सग्गियं पाचित्तियं, दसाहातिक्कन्ते वेमतिको...पे०... दसाहातिक्कन्ते अनतिक्कन्तसञ्जी निस्सग्गियं पाचित्तिय"न्ति (पारा० ४६८). एवमादिनयप्पवत्तो तिकपाचित्तिय-तिक-दुक्कटादिभेदो तिकपरिच्छेदो । तत्थाति तेसु वत्थुमातिकादीसु । एवं अनेकनयसमलङ्कतं सङ्गीतिप्पकारं दस्सेत्वा “अयं धम्मो, अयं विनयो...पे०... इमानि चतुरासीति धम्मक्खन्धसहस्सानी"ति बुद्धवचनं धम्मविनयादिभेदेन ववत्थपेत्वा सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन अनेकच्छरियपातुभावपटिमण्डिताय सङ्गीतिया इमस्स दीघागमस्स धम्मभावो, मज्झिमबुद्धवचनादिभावो च ववत्थापितोति दस्सेन्तो "एवमेत"न्तिआदिमाह । साधारणवचनेन दस्सितेपि हि “यदत्थं संवण्णेतुं इदमारभति, सोयेव पधानवसेन दस्सितो''ति आचरियेहि अयं सम्बन्धो वुत्तो | अपरो नयो - हेट्ठा वुत्तेसु एकविधादिभेदभिन्नेसु पकारेसु धम्मविनयादिभावो सङ्गीतिकारके हेव सङ्गीतिकाले ववत्थापितो, न पच्छा कप्पनमत्तसिद्धोति दस्सेन्तो "एवमेत"न्तिआदिमाहातिपि वत्तब्बो । न केवलं यथावुत्तप्पकारमेव ववत्थापेत्वा सङ्गीतं, अथ खो अचम्पीति दस्सेति “न केवलञ्चा"तिआदिना । उदानसङ्गहो नाम पठमपाराजिकादीसु आगतानं विनीतवत्थुआदीनं सोपतो सङ्गहदस्सनवसेन धम्मसङ्गाहकेहि ठपिता 120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy