SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ एवं अङ्गवसेन सकलम्पि बुद्धवचनं विभजित्वा इदानि धम्मक्खन्धवसेन विभजितुकामो "कथ"न्तिआदिमाह । तत्थ धम्मक्खन्धवसेनाति धम्मरासिवसेन | "बासीती"ति अयं गाथा वुत्तत्थाव । एवं परिदीपितधम्मक्खन्धवसेनाति गोपकमोग्गल्लानेन नाम ब्राह्मणेन पुढेन गोपकमोग्गल्लानसुत्ते (म० नि० ३.७९) अत्तनो गुणप्पकासनत्थं वा थेरगाथायं (थेर० गा० १०१७ आदयो) आयस्मता आनन्दत्थेरेन समन्ततो दीपितधम्मक्खन्धवसेन इमिना एवं तेन अपरिदीपितापि धम्मक्खन्धा सन्तीति पकासेति, तस्मा कथावत्थुप्पकरण माधुरियसुत्तादीनं (म० नि० २.३१७) विमानवत्थादीसु केसञ्चि गाथानञ्च वसेन चतुरासीतिसहस्सतोपि धम्मक्खन्धानं अधिकता वेदितब्बा । एत्थ च सुभसुत्तं (दी० नि० १.४४४), गोपकमोग्गल्लानसुत्तञ्च परिनिब्बुते भगवति आनन्दत्थेरेन भासितत्ता चतुरासीतिधम्मक्खन्धसहस्सेसु अन्तोगधं होति, न होतीति ? पटिसम्भिदागण्ठिपदे ताव इदं वुत्तं “सयं वुत्तधम्मक्खन्धानम्पि भिक्खुतो गहितेयेव सङ्गहेत्वा एवमाहाति दट्ठब्ब''न्ति, भगवता पन दिन्ननये ठत्वा भासितत्ता "सयं वृत्तम्पि चेतं सुत्तद्वयं भगवतो गहितेयेव सङ्गहेत्वा वुत्तन्ति एवम्पि वत्तुं युत्ततरं विय दिस्सति । भगवता हि दिन्ननये ठत्वा सावका धम्म देसेन्ति, तेनेव सावकभासितम्पि कथावत्थादिकं बुद्धभासितं नाम जातं, ततोयेव च अत्तना भासितम्पि सुभसुत्तादिकं सङ्गीतिमारोपेन्तेन आयस्मता आनन्दत्थेरेन “एवं मे सुत''न्ति वुत्तं । एकानुसन्धिकं सुत्तं सतिपट्टानादि । सतिपट्ठानसुत्तहि “एकायनो अयं भिक्खवे, मग्गो सत्तानं विसुद्धिया"तिआदिना (दी० नि० २.३७३; म० नि० १.१०६; सं० नि० ३.३६७-३८४) चत्तारो सतिपट्ठाने आरभित्वा तेसंयेव विभागदस्सनवसेन पवत्तत्ता “एकानुसन्धिक''न्ति वुच्चति । अनेकानुसन्धिकं परिनिब्बानसुत्तादि (दी० नि० २.१३१ आदयो) परिनिब्बानसुत्तहि नानाठानेसु नानाधम्मदेसनानं वसेन पवत्तत्ता "अनेकानुसन्धिक''न्ति वुच्चति । “कति छिन्दे कति जहे, कति चुत्तरि भावये । कति सङ्गातिगो भिक्खु, ‘ओघतिण्णो'ति वुच्चती''ति ।। (सं० नि० १.५)। एवमादिना पञ्हापुच्छनं गाथाबन्धेसु एको धम्मक्खन्धो । 118 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy