SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना १११ पभेदविभागदस्सनकथाति । यम्पि वुत्तं “उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया"ति, तम्पि न, अञतो। अञआयेव हि ता गाथा जातकादिपरियापन्नत्ता । तादिसायेव हि कारणानुरूपेन तत्थ देसिता, अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति । एवं सुत्तादिनवङ्गानं अञमञसङ्कराभावो वेदितब्बोति । इदानि एतानि नवङ्गानि विभजित्वा दस्सेन्तो "तत्था"तिआदिमाह । निद्देसो नाम सुत्तनिपाते - "कामं कामयमानस्स, तस्स चे तं समिज्झति । अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती"तिआदिना ।। (सु० नि० ७७२)। आगतस्स अट्ठकवग्गस्स; "केनस्सु निवुतो लोको, (इच्चायस्मा अजितो) । केनस्सु न पकासति । किस्साभिलेपनं ब्रूसि, किंसु तस्स महब्भय''न्तिआदिना ।। (सु० नि० १०३८)। आगतस्स पारायनवग्गस्स; “सब्बेसु भूतेसु निधाय दण्डं, ___ अविहेठयं अञतरम्पि तेसं । न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पोतिआदिना ।। (सु० नि० ३५)। आगतस्स खग्गविसाणसुत्तस्स च अत्थविभागवसेन सत्थुकप्पेन आयस्मता धम्मसेनापतिसारिपुत्तत्थेरेन कतो निद्देसो, यो “महानिदृसो, चूळनिद्देसो''ति वुच्चति । एवमिध निद्देसस्स सुत्तङ्गसङ्गहो भदन्तबुद्धधोसाचरियेन दस्सितो, तथा अञत्थापि 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy