SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना १०९ खुद्दकपरियापन्नेसु तस्स अन्वत्थसमझता, दीघनिकायादिसभावविपरीतभावसामझेन पन कत्थचि तब्बोहारता''ति । तदअन्ति तेहि चतूहि निकायेहि अनं, अवसेसन्ति अत्थो । नवप्पभेदन्ति एत्थ कथं पनेतं नवप्पभेदं होति । तथा हि नवहि अङ्गेहि ववत्थितेहि अञमञसङ्कररहितेहि भवितब्बं, तथा च सति असुत्तसभावानेव गेय्यङ्गादीनि सियुं, अथ सुत्तसभावानेव गेय्यङ्गादीनि, एवं सति सुत्तन्ति विसुं सुत्तङ्गमेव न सिया, एवं सन्ते अट्टङ्गं सासनन्ति आपज्जति । अपिच “सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरण"न्ति (दी० नि० अट्ठ०, पारा० अट्ठ० पठममहासङ्गीतिकथा) अट्ठकथायं वुत्तं । सुत्तञ्च नाम सगाथकं वा सिया, निग्गाथकं वा, तस्मा अङ्गद्वयेनेव तदुभयं सङ्गहितन्ति तदुभयविनिमुत्तं सुत्तं उदानादिविसेससारहितं नत्थि, यं सुत्तङ्गं सिया, अथापि कथञ्चि विसुं सुत्तमं सिया, मङ्गलसुत्तादीनं (खु० पा० १; सु० नि० २६१) सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय । गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय । तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति ? वुच्चते - सुत्तन्ति सामञविधि, विसेसविधयो परे । सनिमित्ता निरुळहत्ता, सहताञ्जेन नाचतो ।। (दी० नि० टी० १.पठममहासङ्गीतिकथा)। यथावुत्तस्स दोसस्स, नत्थि एत्थावगाहणं । तस्मा असङ्करंयेव, नवङ्गं सत्थुसासनं ।। १.पठममहासङ्गीतिकथा)। (सारथ टी० सब्बस्सापि हि बुद्धवचनस्स सुत्तन्ति अयं सामञविधि । तथा हि “एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापनं, (पाचि० अट्ठ० ६५५, १२४२) सावत्थिया सुत्तविभङ्गे, (चूळ० व० ४५६) सकवादे पञ्च सुत्तसतानी"तिआदि (ध० स० अट्ठ० निदानकथा) वचनतो विनयाभिधम्मपरियत्ति विसेसेसुपि सुत्तवोहारो दिस्सति । तेनेव च आयस्मा महाकच्चायनो नेत्तियं आह "नवविधसुत्तन्तपरियेट्टी"ति (नेत्ति० सङ्गहवारवण्णना) तत्थ हि सुत्तादिवसेन नवङ्गस्स सासनस्स परियेट्ठि परियेसना अत्थविचारणा “नवविध सुत्तन्तपरियेट्टी"ति वुत्ता। तदेकदेसेसु पन परे गेय्यादयो सनिमित्ता विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता। तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं । लोकेपि हि ससिलोकं सगाथकं चुण्णियगन्थं 109 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy