SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ कायविनेय्ये फोट्ठब्बे फुसन्ति, मुदुकानि अत्थरणपावुरणानि परिभुञ्जन्ति, एतं सब्बम्पि वट्टति, कस्मा इत्थीनंयेव रूपसद्दगन्धरसफोठुब्बा न वट्टन्ति, एतेपि वट्टन्तियेवा"ति अनवज्जेन पच्चयपरिभोगरसेन सावज्ज कामगुणपरिभोगरसं संसन्दित्वा सछन्दरागपरिभोगञ्च निच्छन्दरागपरिभोगञ्च एकं कत्वा थुल्लवाकेहि सद्धिं अतिसुखुमसुत्तं घटेन्तो विय, सासपेन सद्धिं सिनेरुनो सदिसतं उपसंहरन्तो विय च पापकं दिट्ठिगतं उप्पादेत्वा "किं भगवता महासमुदं बन्धन्तेन विय महता उस्साहेन पठमपाराजिकं पञत्तं, नत्थि एत्थ दोसो'ति सब्ब ताणेन सद्धिं पटिविरुज्झन्तो वेसारज्जाणं पटिबाहन्तो अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो “मेथुनधम्मे दोसो नत्थी''ति जिनचक्के पहारमदासि, तेनाह "तथाह"न्तिआदि । अनतिक्कमनत्थेन अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका, सग्गमोक्खानं अन्तरायकराति वुत्तं होति। ते च कम्मकिलेसविपाकउपवादआणावीतिक्कमवसेन पञ्चविधा। वित्थारो अरिट्ठसिक्खापदवण्णनादीसु (पाचि० अट्ठ० ४१७) गहेतब्बो । अयं पनेत्थ पदस्थसम्बन्धोये इमे धम्मा अन्तरायिका इति भगवता वुत्ता देसिता चेव पञत्ता च, ते धम्मे पटिसेवतो पटिसेवन्तस्स यथा येन पकारेन ते धम्मा अन्तरायाय सग्गमोक्खानं अन्तरायकरणत्थं नालं समत्था न होन्ति, तथा तेन पकारेन अहं भगवता देसितं धम्म आजानामीति । ततो दुस्सीलभावं पापुणातीति ततो अनवज्जसञिभावहेतुतो वीतिक्कमित्वा दुस्सीलभावं पापुणाति । चत्तारो...पे०...आदीसूति एत्थ आदि-सद्देन - "चत्तारोमे भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मिं । कतमे चत्तारो ? अत्तहिताय पटिपन्नों नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय चेव पटिपन्नो परहिताय च...पे०... इमे खो भिक्खवे...पे०... लोकस्मि'"न्ति (अ० नि० ४.९६) “अयं एवमादिना पुग्गलदेसनापटिसञ्जुत्तसुत्तन्तपाठिं निदस्सेति । अधिप्पायन्ति पुग्गलदेसनावोहारवसेन, न परमत्थतो"ति एवं भगवतो अधिप्पायं । वुत्तहि - 104 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy