SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना उपारम्भादिहेतु परियापुटा अलगद्दूपमा "ति परतो निद्देसवचनम्पि उपपन्नं होति । तत्थ हि पाळियेव “दुग्गहिता, परियापुटा ति च वत्तुं युत्ता । अलगद्दो अलगद्दग्गहणं उपमा एतिस्साति अलगद्दूपमा । अलगद्दस्स गहणञ्हेत्थ अलगद्दसद्देन वुत्तन्ति दट्ठब्बं । आपूपिकोति एत्थ आपूप- सद्देन आपूपखादनं विय, वेणिकोति एत्थ वीणासद्देन वीणावादनग्गहणं विय च । अलगद्दग्गहणेन हि परियत्ति उपमीयति, न अलगद्देन । “ अलगद्दग्गहणूपमा "ति वा वत्तब्बे मज्झेपदलोपं कत्वा " अलगद्दूपमा "ति वुत्तं "ओट्ठमुखो "तिआदीसु विय। अलगद्दोति च आसीविसो वुच्चति । गदोति हि विसस्स नामं, तञ्च तस्स अलं परिपुण्णं अत्थि, तस्मा अलं परियत्तो परिपुण्णो गदो अस्साति अलगद्दो अनुनासिकलोपं, द-कारागमञ्च कत्वा, अलं वा जीवितहरणे समत्थो गदो यस्साति अलगद्दो वृत्तनयेन । वट्टदुक्खतो निस्सरणं अथो पयोजनमेतिस्साति निस्सरणत्था । भण्डागारे नियुत्तो भण्डागारिको, राजरतनानुपालको, सो वियाति तथा, धम्मरतनानुपालको खीणासवो । अञ्ञमत्थमनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति । दुग्गहिताति दुट्टु गहिता । तदेव सरूपतो नियमेतुं “ उपारम्भादिहेतु परियापुटात उपारम्भइतिवादप्पमोक्खादिहेतु उग्गहिताि अत्थो । लाभसक्कारादिहेतु आह, परियापुणनम्पि एत्थेव सङ्गहितन्ति दट्ठब्बं । वुत्तहेतं अलगद्दसुत्तट्ठकथायं - “यो बुद्धवचनं उग्गहेत्वा ' एवं चीवरादीनि वा लभिस्सामि, चतुपरिसमज्झे वा मं जानिस्सन्ती 'ति लाभसक्कारहेतु परियापुणाति, तस्स सा परियत्ति अलगद्दपरियत्ति नाम । एवं परियापुणनतो हि बुद्धवचनं अपरियापुणित्वा निद्दक्कमनं वरतर "न्ति (म० नि० अट्ठ० २.२३९) । ननु च अलगद्दग्गहणूपमा परियत्ति सुग्गहितापि परियत्ति “अलगद्दूपमा ति वत्तुं पाळियं वुत्तत्ता । वुत्तहेतं - ९७ Jain Education International 'अलगद्दूपमा "ति वुच्चति एवञ्च सति वट्टति तत्थापि अलगद्दग्गहणस्स उपमाभावेन 66 “सेय्यथापि भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो, सो परसेय्य महन्तं अलगद्दं, तमेनं अजपदेन दण्डेन सुनिग्गहितं 97 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy