SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना ९५ अत्थोति अयं पञत्तिवादीनं वादतो विनिच्छयो । अत्थन्तरमाह “अनुलोम...पे०... कथन"न्ति, एतेन हेट्ठा वुत्तं देसनासमुट्ठापकं चित्तुप्पादं दस्सेति । कथीयति अत्थो एतेनाति हि कथनं। आदिसद्देन नीतनेय्यादिका पाळिगतियो, एकत्तादिनन्दियावत्तादिका पाळिनिस्सिता च नया सङ्गहिता। सयमेव पटिविज्झति, एतेन वा पटिविज्झन्तीति पटिवेधो, आणं। तदेव अभिसमेति, एतेन वा अभिसमेन्तीति अभिसमयोतिपि वुच्चति । इदानि तं पटिवेधं अभिसमयप्पभेदतो, अभिसमयाकारतो, आरम्मणतो, सभावतो च पाकटं कातुं “सो चा'तिआदि वुत्तं । तत्थ हि लोकियलोकुत्तरोति पभेदतो, विसयतो, असम्मोहतोति आकारतो, धम्मेसु, अत्थेसु, पञत्तीसूति आरम्मणतो, अत्थानुरूपं, धम्मानुरूपं, पञत्तिपथानुरूपन्ति सभावतो च पाकटं करोति । तत्थ विसयतो अत्यादिअनुरूपं धम्मादीसु अवबोधो नाम अविज्जादिधम्मारम्मणो, सङ्घारादिअत्थारम्मणो, तदुभयपापनारम्मणो च लोकियो अभिसमयो। असम्मोहतो अत्थादिअनुरूपं धम्मादीसु अवबोधो नाम निब्बानारम्मणो मग्गसम्पयुत्तो यथावुत्तधम्मत्थपञत्तीसु सम्मोहविद्धंसनो लोकुत्तरो अभिसमयो। तथा हि "अयं हेतु, इदमस्स फलं, अयं तदुभयानुरूपो वोहारो'"ति एवं आरम्मणकरणवसेन लोकियाणं विसयतो पटिविज्झति, लोकुत्तरआणं पन तेसु हेतुहेतुफलादीसु सम्मोहस्सत्राणेन समुच्छिन्नत्ता असम्मोहतो पटिविज्झति । लोकुत्तरो पन पटिवेधो विसयतो निब्बानस्स, असम्मोहतो च इतरस्सातिपि वदन्ति एके । ___ अत्थानुरूपं धम्मसूति “अविज्जा हेतु, सङ्घारा हेतुसमुप्पन्ना, सङ्घारे उप्पादेति अविज्जा"ति एवं कारियानुरूपं कारणेसूति अत्थो। अथ वा "पुञाभिसङ्खारअपुञाभिसङ्खारआनेजाभिसङ्खारेसु तीसु अपुञाभिसङ्घारस्स अविज्जा सम्पयुत्तपच्चयो, इतरेसं यथानुरूप''न्तिआदिना कारियानुरूपं कारणेसु पटिवेधोतिपि अत्थो । धम्मानुरूपं अत्थेसूति “अविज्जापच्चया सङ्खारा"तिआदिना (म० नि० ३.१२६; सं० नि० १.२.१; उदि० १; विभं० २२५) कारणानुरूपं कारियेसु । छब्बिधाय पञत्तिया पथो पञत्तिपथो, तस्स अनुरूपं तथा, पञ्जत्तिया वुच्चमानधम्मानुरूपं पञत्तीसु अवबोधोति अत्थो । अभिसमयतो अञम्पि पटिवेधत्थं दस्सेतुं “तेस"न्तिआदिमाह । पटिविज्झीयतीति पटिवेधोति हि तंतंरूपादिधम्मानं अविपरीतसभावो वुच्चति । तत्थ तत्थाति तस्मिं तस्मिं पिटके, पाळिपदेसे वा । सलक्खणसङ्घातोति रुप्पननमनफुसनादिसकसकलक्खणसङ्घातो । 95 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy