SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ “आणाबाहुल्लतो"ति वुत्तं, तेन येभुय्यनयं दस्सेति । इतो परेसुपि एसेव नयो । विसेसेन सत्तानं मनं अवहरतीति वोहारो, पञत्ति, तस्मिं कुसलो, तेन । पचुरो बहुलो अपराधो दोसो वीतिक्कमो येसं ते पचुरापराधा, सेय्यसकत्थेरादयो । यथापराधन्ति दोसानुरूपं । “अनेकज्झासया"तिआदीसु आसयोव अज्झासयो, सो अत्थतो दिट्ठि, आणञ्च, पभेदतो पन चतुब्बिधो होति । वुत्तञ्च - “सस्सतुच्छेददिट्ठी च, खन्ति चेवानुलोमिका । यथाभूतञ्च यं आणं, एतं आसयसद्दित''न्ति ।। तत्थ सब्बदिट्ठीनं सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपि दिविगतिका सत्ता इमा एव द्वे दिट्ठियो सन्निस्सिता । यथाह "द्वयनिस्सितो खो पनायं कच्चान लोको येभुय्येन अत्थितञ्च नत्थितञ्चा''ति, (सं० नि० १.२.१५) अत्थिताति हि सस्सतग्गाहो अधिप्पेतो, नत्थिताति उच्छेदग्गाहो । अयं ताव वट्टनिस्सितानं पुथुज्जनानं आसयो। विवट्टनिस्सितानं पन सुद्धसत्तानं अनुलोमिका खन्ति, यथाभूतञाणन्ति दुविधो आसयो । तत्थ च अनुलोमिका खन्ति विपस्सनाजाणं । यथाभूतज्ञाणं पन कम्मसकताजाणं | चतुब्बिधो पेसो आसयन्ति सत्ता एत्थ निवसन्ति, चित्तं वा आगम्म सेति एत्थाति आसयो मिगासयो विय । यथा मिगो गोचराय गन्त्वापि पच्चागन्त्वा तत्थेव वनगहने सयतीति तं तस्स "आसयो''ति वुच्चति, तथा चित्तं अञथापि पवत्तित्वा यत्थ पच्चागम्म सेति, तस्स सो "आसयो''ति । कामरागादयो सत्त अनुसया। मूसिकविसं विय कारणलाभे उप्पज्जमानारहा अनागता, अतीता, पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति । न हि धम्मानं कालभेदेन सभावभेदोति । चरियाति रागचरियादिका छ मूलचरिया, अन्तरभेदेन अनेकविधा, संसग्गवसेन पन तेसट्टि होन्ति । अथ वा चरियाति सुचरितदुच्चरितवसेन दुविधं चरितं । तहि विभङ्गे चरितनिद्देसे निद्दिष्टुं । "अधिमुत्ति नाम 'अज्जेव पब्बजिस्सामि, अज्जेव अरहत्तं गण्हिस्सामी'तिआदिना तन्निन्नभावेन पवत्तमानं सन्निट्ठान"न्ति (सारत्थ टी० पठममहासङ्गीतिकथावण्णना) गण्ठिपदेसु वुत्तं । आचरियधम्मपालत्थरेन पन “अधिमुत्ति नाम सत्तानं पुब्बचरियवसेन अभिरुचि, सा दुविधा हीनपणीतभेदेना'ति (दी० नि० टी० पठममहासङ्गीतिकथावण्णना) वुत्तं । तथा हि याय हीनाधिमुत्तिका सत्ता हीनाधिमुत्तिकेयेव सत्ते सेवन्ति, पणीताधिमुत्तिका 88 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy