SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ मा पिटकसम्पदानेनाति कालामसुत्ते, (अ० नि० १.३.६६) साळहसुत्ते (अ० नि० १.३.६७) च आगतं पाळिमाह । तदट्ठकथायञ्च “अम्हाकं पिटकतन्तिया सद्धिं समेतीति मा गण्हित्था''ति (अ० नि० अट्ठ० २.३.६६) अत्थो वुत्तो। आचरियसारिपुत्तत्थेरेन पन “पाळिसम्पदानवसेन मा गण्हथा''ति (सारत्थ टी० पठममहासङ्गीतिकथावण्णना) वुत्तं । कुदालपिटकमादायाति कुदालञ्च पिटकञ्च आदाय । कु वुच्चति पथवी, तस्सा दालनतो विदालनतो अयोमयउपकरणविसेसो कुदालं नाम । तेसं तेसं वत्थूनं भाजनभावतो तालपण्णवेत्तलतादीहि कतो भाजनविसेसो पिटकं नाम । इदं पन मूलपण्णासके ककचूपमसुत्ते (म० नि० १.२२७)। "तेन...पे०... ञय्या'"ति गाथापदं उल्लिङ्गत्वा "तेना"तिआदिना विवरति । सब्बादीहि सब्बनामेहि वुत्तस्स वा लिङ्गमादियते, वुच्चमानस्स वा, इध पन वत्तिच्छाय वुत्तस्सेवाति कत्वा “विनयो च सो पिटकञ्चा"ति वुत्तं । “यथावुत्तेनेव नयेना"ति इमिना “एवं दुविधत्थेन...पे०... कत्वा''ति च “परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चा"ति च वुत्तं सब्बमतिदिसति । तयोपीति एत्थ अपिसद्दो, पि-सद्दो वा अवयवसम्पिण्डनत्थो । “अपी"ति अवत्वा “पी"ति वदन्तो हि अपि-सद्दो विय पि-सद्दोपि विसुं निपातो अत्थीति दस्सेति । कथेतब्बानं अत्थानं देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसना। सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं विनयनं सासनं। कथेतब्बस्स संवरासंवरादिनो अत्थस्स कथनं वचनपटिबद्धताकरणं कथा, इदं वुत्तं होति- देसितारं भगवन्तमपेक्खित्वा देसना, सासितब्बपुग्गलवसेन सासनं, कथेतब्बस्स अत्थस्स वसेन कथाति एवमिमेसं नानाकरणं वेदितब्बन्ति । एस्थ च किञ्चापि देसनादयो देसेतब्बादिनिरपेक्खा न होन्ति, आणादयो पन विसेसतो देसकादिअधीनाति तं तं विसेसयोगवसेन देसनादीनं भेदो वुत्तो। यथा हि आणाविधानं विसेसतो आणारहाधीनं तत्थ कोसल्लयोगतो, एवं वोहारपरमत्थविधानानि च विधायकाधीनानीति आणादिविधिनो देसकायत्तता वुत्ता । अपराधज्झासयानुरूपं विय च धम्मानुरूपम्पि सासनं विसेसतो, तथा विनेतब्बपुग्गलापेक्खन्ति सासितब्बपुग्गलवसेन सासनं वुत्तं । संवरासंवरनामरूपानं विय च विनिब्बेठेतब्बाय दिट्ठिया कथनं सति वाचावत्थुस्मिं, नासतीति विसेसतो तदधीनं, तस्मा कथेतब्बस्स अत्थस्स वसेन कथा वुत्ता । होन्ति चेत्थ - 86 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy