SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना | 99 विसङ्घारगतं चित्तमेव तण्हानं अधिगतन्ति अत्थो वुत्तो । खयसङ्घातं अरहत्तमग्गं, अरहत्तफलं वा अज्झगा “सन्धाविस्स"न्ति एत्थ च “गाथायमतीतत्थे इमिस्स"न्ति नेरुत्तिका । "तंकालवचनिच्छायमतीतेपि भविस्सन्ती'ति केचि । पुनप्पुनन्ति अभिण्हत्थे निपातो । पातब्बा रक्खितब्बाति फासु प-कारस्स फ-कारं कत्वा, फुसितब्बाति वा फासु, सायेव फासुका। अज्झगाति च “अज्जतनियमात्तमि वा अं वा"ति वदन्ति । यदि पन चित्तमेव कत्ता, तदा परोक्खायेव । अन्तोजप्पनवसेन किर भगवा “अनेकजातिसंसार''न्ति गाथाद्वयमाह, तस्मा एसा मनसा पवत्तितधम्मानमादि । “यदा हवे पातुभवन्ति धम्मा'"ति अयं पन वाचाय पवत्तितधम्मानन्ति वदन्ति । केचीति खन्धकभाणका । पठमं वुत्तो पन धम्मपदभाणकानं वादो । यदा...पे०... धम्माति एत्थ निदस्सनत्थो, आद्यत्थो च इति-सद्दो लुत्तनिद्दिट्ठो। निदस्सनेन हि मरियादवचनेन विना पदत्थविपल्लासकारिनाव अत्थो परिपुण्णो न होति । तत्थ आद्यत्थमेव इति-सदं गहेत्वा इति-सद्दो आदिअत्थो, “तेन आतापिनो...पे०... सहेतुधम्म'न्तिआदिगाथात्तयं सङ्गण्हाती"ति (सारत्थ टी० पठममहासङ्गीतिकथावण्णना) आचरियसारिपुत्तत्थेरेन वुत्तं । खन्धकेति महावग्गे । उदानगाथन्ति जातिया एकवचनं, तत्थापि वा पठमगाथमेव गहेत्वा वुत्तन्ति वेदितब्बं । एत्थ च खन्धकमाणका एवं वदन्ति “धम्मपदभाणकानं गाथा मनसाव देसितत्ता तदा महतो जनस्स उपकाराय नाहोसि, अम्हाकं पन गाथा वचीभेदं कत्वा देसितत्ता तदा सुणन्तानं देवब्रह्मानं उपकाराय अहोसि, तस्मा इदमेव पठमबुद्धवचन"न्ति | धम्मपदभाणका पन "देसनाय जनस्स उपकारानपकारभावो पठमभावे लक्खणं न होति. भगवता मनसा पठमं देसितत्ता इदमेव पठमबुद्धवचन"न्ति वदन्ति । तस्मा उभयम्पि उभयथा युज्जतीति वेदितब्बं । ननु च यदि “अनेकजातिसंसार"न्ति गाथा मनसाव देसिता, अथ कस्मा धम्मपदट्ठकथायं “अनेकजातिसंसार'न्ति इमं धम्मदेसनं सत्था बोधिरुक्खमूले निसिन्नो उदानवसेन उदानेत्वा अपरभागे आनन्दत्थेरेन पुट्ठो कथेसी"ति (ध० प० अट्ठ० २.१५२ उदानवत्थु) वुत्तन्ति ? अथवसेन तथायेव गहेतब्बत्ता । तत्थापि हि मनसा उदानेत्वाति अत्थोयेव गहेतब्बो । देसना विय हि उदानम्पि मनसा उदानं, वचसा उदानन्ति द्विधा विज्ञायति । यदि चायं वचसा उदानं सिया, उदानपाळियमारुळहा 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy