SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७४ दीघनिकाये महावग्गटीका (२.९५-९५) पटिच्चसमुप्पादस्सअञ्जेसं गम्भीरभावे । सुभोजनरसपुटुस्साति सुन्दरेन भोजनरसेन पोसितस्स । कतयोगस्साति निबद्धपयोगेन कतपरिचयस्स। मल्लपासाणन्ति । मल्लेहि महब्बलेहेव उक्खिपितब्बपासाणं । कुहिं इमस्स भारियवानन्ति कस्मिं पस्से इमस्स पासाणस्स गरुतरप्पदेसोति तस्स सल्लहुकभावं दीपेन्तो वदति । तिमिरपिङ्गलेनेव दीपेन्ति तस्स महाविप्फारभावतो | तेनाह "तस्स किरा"तिआदि । पक्कुथतीति पक्कुथन्तं विय परिवत्तति परितो विवत्तति । लक्खणवचनव्हेतं । पिट्ठियं सकलिनपदकापिटुं | कायूपपनस्साति महता कायेन उपेतस्स, महाकायस्साति अत्थो । पिञ्छवट्टीति पिञ्छकलापो। सुपण्णवातन्ति नागग्गहणादीसु पक्खपप्फोटनवसेन उप्पज्जनकवातं । पुब्बूपनिस्सयसम्पत्तिकथावण्णना "पुब्बूपनिस्सयसम्पत्तिया"तिआदिना उद्दिढकारणानि वित्थारतो विवरितुं "इतो किरा"तिआदि वुत्तं । तत्थ इतोति इतो कप्पतो। सतसहस्सिमेति सतसहस्समे। हंसावती नाम नगरं अहोसि जातनगरं । धुरपत्तानीति बाहिरपत्तानि, यानि दीघतमानि । कनिट्ठभाताति वेमातिकभाता कनिट्ठो यथा अम्हाकं भगवतो नन्दत्थेरो । बुद्धानहि सहोदरा भातरो नाम न होन्ति । कथं जेट्टा ताव न उप्पज्जन्ति, कनिट्ठानं पन असम्भवो एव । भोगन्ति विभवं। उपसन्तोति चोरजनितसङ्घोभवूपसमेन उपसन्तो जनपदो। ढे साटके निवासेत्वाति साटकद्वयमेव अत्तनो कायपरिहारिकं कत्वा इतरं सब्बसम्भार अत्ततो मोचेत्वा । पत्तग्गहणत्थन्ति अन्तोपक्खित्तउण्हभोजनत्ता अपरापरं हत्थे परिवत्तेन्तस्स पत्तग्गहणत्थं । उत्तरिसाटकन्ति अत्तनो उत्तरिसाटकं । एतानि पाकट्ठानानीति एतानि यथावुत्तानि भगवतो देसनाय पाकटानि थेरस्स पुञ्जकरणट्ठानानि । 74 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy