SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (२.९५-९५) निदानवण्णना असोय्यायुकताय सक्करजं कारेत्वा। “किं मे इमिना उपद्धरज्जेना"ति अत्रिच्छताय अतित्तोव। मनुस्सलोके उतुनो कक्खळताय वातातपेन फुट्ठगत्तो कालमकासि। अवयवेसु सिद्धो विसेसो समुदायस्स विसेसको होतीति एकम्पि रटुं बहुवचनेन वोहरियति। द-कारेन अत्थं वण्णयन्ति निरुत्तिनयेन । कम्मासोति कम्मासपादो वुच्चति उत्तरपदलोपेन यथा “रूपभवो रूप"न्ति । कथं पन सो “कम्मासपादो"ति वुच्चतीति आह "तस्स किरा"तिआदि । दमितोति एत्थ कीदिसं दमनं अधिप्पेतन्ति आह "पोरिसादभावतो पटिसेधितो"ति। "इमे पन थेराति मज्झिमभाणका"ति केचि। अपरे पन “अट्ठकथाचरिया''ति, “दीघभाणका"ति वदन्ति । उभयथापि चूळकम्मासदम्मं सन्धाय तथा वदन्ति । यक्खिनिपुत्तो हि कम्मासपादो अलीनसत्तुकुमारकाले (चरिया० २.७५) बोधिसत्तेन तत्थ दमितो। सुतसोमकाले (जा० २.२१.३७१) पन बाराणसिराजा पोरिसादभावपटिसेधनेन यत्थ दमितो, तं महाकम्मासदम्मं नाम | "पुत्तो"ति वत्वा "अत्रजोति वचनं ओरसपुत्तभावदस्सनत्थं । येहि आवसितप्पदेसो “कुरुरट्ठ"न्ति नाम लभि, ते उत्तरकुरुतो आगतमनुस्सा तत्थ रक्खितनियामेनेव पञ्च सीलानि रक्खिंसु । तेसं दिवानुगतिया पच्छिमजनताति सो देसधम्मवसेन अविच्छेदतो पवत्तमानो कुरुवत्तधम्मोति पञायित्थ । अयञ्च अत्थो कुरुधम्मजातकेन दीपेतब्बो । सो अपरभागे पठमं यत्थ संकिलिट्ठो जातो, तं दस्सेतुं "कुरुरट्ठवासीन"न्तिआदि वुत्तं । यत्थ भगवतो वसनोकासभूतो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति यथा तं सक्केसु विहरति देवदहं नाम सक्यानं निगमोति इममत्थं दस्सेन्तो “अवसनोकासतो"तिआदिमाह । "आयस्मा"ति वा “देवानं पिया'ति वा “तत्र भव"न्ति वा पियसमुदाहारो एसोति आह "आयस्माति पियवचनमेत"न्ति । तयिदं पियवचनं गरुगारववसेन वुच्चतीति आह "गारववचनमेत"न्ति । अतिदूरअच्चासन्नवज्जनेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy