SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (१.९१-९१) देवतारोचनवण्णना दस्सनन्ति सोभनमेतेसं चक्खुना दस्सनं, विञ्ञणेन दस्सनं पीति अत्थो । सब्बे हेव... पे०... जेट्ठा पञ्चवोकारभवे ततो विसिद्वानं अभावतो । Jain Education International सत्तन्नं बुद्धानं वसेनाति सत्तन्नं सम्मासम्बुद्धानं अपदानवसेन । अविहेहि अज्झिन एकेन अविहाब्रह्मना कथिता तेहि सब्बेहि कथिता नाम होन्तीति वुत्तं “ तथा अविहेही 'ति । एसेव नयो सेसेसुपि । तेनाह भगवा " देवता मं एतदवोचु "न्ति। यं पन पाळियं “ अनेकानि देवतासतानी "ति वुत्तं तं सब्बं पच्छा अत्तनो सासने विसेसं अधिगन्त्वा तत्थ उप्पन्नानं वसेन वुत्तं । अनुसन्धिद्वयम्पीति धम्मधातुपदानुसन्धि, देवतारोचनपदानुसन्धीति दुविधं अनुसन्धिं । निय्यातेन्तोति निगमेन्तो । यं पत्थ अथो अविभत्तं, तं सुविञ्ञेय्यमेवाति । महापदान सुत्तवण्णनाय लीनत्थप्पकासना । ६९ 69 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy