SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ६६ दीघनिकाये महावग्गटीका (१.९०-९०) तथेव कत्वाति चरपुरिसे ठपेत्वा । सुचिन्ति सुद्धं । पणीतन्ति उळारं, भावनपुंसकञ्चेतं “एकमन्त''न्तिआदीसु (पारा० २) विय | भज्जित्वाति मद्दित्वा, पीळेत्वाति अत्थो । जातिसप्पिखीरादीहियेवाति अन्तोजातसप्पिखीरादीहियेव, अम्हाकमेव गाविआदितो गहितसप्पिआदीहियेवाति अत्थो । ९०. परापवाद, परापकारं, सीतुण्हादिभेदञ्च गुणापराधं खमति सहति अधिवासेतीति खन्ति। सा पन यस्मा सीलादीनं पटिपखधम्मे सविसेसं तपति सन्तपति विधमतीति परमं उत्तमं तपो। तेनाह “अधिवासनखन्ति नाम परमं तपो"ति । “अधिवासनखन्ती''ति इमिना धम्मनिज्झानक्खन्तितो विसेसेति । तितिक्खनं खमनं तितिक्खा। अक्खरचिन्तका हि खमायं तितिक्खा-सदं वण्णेन्ति । तेनेवाह "खन्तिया एव वेवचन"न्तिआदि। सब्बाकारेनाति सन्तपणीतनिपुणसिवखेमादिना. सब्बप्पकारेन । सो पब्बजितो नाम न होति पब्बाजितब्बधम्मस्स अपब्बाजनतो। तस्सेव ततियपदस्स वेवचनं अनत्थन्तरत्ता। "न ही"तिआदिना तं एवत्थं विवरति । उत्तमत्थेन परमन्ति वुच्चति पर-सद्दस्स सेट्ठवाचकत्ता, “पुग्गलपरोपर 'तिआदीसु (अ० नि० २.७.६८; नेत्ति० ११८) विय । परन्ति अझं । इदानि पर-सदं अञपरियायमेव गहेत्वा अत्थं दस्सेतुं “अथ वा"तिआदि वुत्तं । मलस्साति पापमलस्स। अपब्बाजितत्ताति अनीहटत्ता अनिराकतत्ता। समितत्ताति निरोधितत्ता तेसं पापधम्मानं । “समितत्ता हि पापानं समणोति पवुच्चती"ति हि वुत्तं । अपिच भगवा भिक्खूनं पातिमोक्खं उद्दिसन्तो पातिमोक्खकथाय च सीलपधानत्ता सीलस्स च विसेसतो दोसो पटिपक्खोति तस्स निग्गण्हनविधि दस्सेतुं आदितो “खन्ती परमं तपो"ति आह, तेन अनिट्ठस्स पटिहननूपायो वुत्तो, तितिक्खागहणेन पन इट्ठस्स, तदुभयेनपि उप्पन्नं रति अभिभुय्य विहरतीति अयमत्थो दस्सितोति । तण्हावानस्स वूपसमनतो निब्बानं परमं वदन्ति बुद्धा। तत्थ खन्तिग्गहणेन पयोगविपत्तिया अभावो दस्सितो, तितिक्खागहणेन आसयविपत्तिया अभावो । तथा खन्तिग्गहणेन परापराधसहता, तितिक्खागहणेन परेसु अनपरज्झना दस्सिता । एवं कारणमुखेन अन्वयतो पातिमोक्खं दस्सेत्वा इदानि ब्यतिरेकतो तं दस्सेतुं "न ही"तिआदि वुत्तं, तेन यथा सत्तानं जीविता वोरोपनं, पाणिलेड्डदण्डादीहि विबाधनञ्च “परूपघातो, परविहेठनन्ति वुच्चति, एवं तेसं मूलसापतेय्यावहरणं, दारपरामसनं, विसंवादनं, अमञभेदनं, फरुसवचनेन मम्मघट्टनं, 66 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy