SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (१.७७-७७) अग्गसावकयुगवण्णना "दिठ्ठधम्मा''ति वत्वा दस्सनं नाम जाणदस्सनतो अझम्पि अत्थीति तं निवत्तनत्थं "पत्तधम्मा"ति वुत्तं । पत्ति च आणसम्पत्तितो अचम्पि विज्जतीति ततो विसेसदस्सनत्थं "विदितधम्मा"ति वुत्तं । सा पन विदितधम्मता धम्मेसु एकदेसेनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं “परियोगाळ्हधम्मा"ति वुत्तं, तेन नेसं सच्चाभिसम्बोधियेव विभावेति । मग्गाणहि एकाभिसमयवसेन परिञादिकिच्चं साधेन्तं निप्पदेसतोव चतुसच्चधम्म समन्ततो ओगाहन्तं पटिविज्झतीति । सेसं हेट्ठा वुत्तनयमेव । ७७. चीवरदानादीनीति चीवरादिपरिक्खारदानं सन्धायाह । यो हि चीवरादिके अट्ठ परिक्खारे, पत्तचीवरमेव वा सोतापन्नादिअरियस्स, पुथुज्जनस्सेव वा सीलसम्पन्नस्स दत्वा "इदं परिक्खारदानं अनागते एहिभिक्खुभावाय पच्चयो होतू"ति पत्थनं पठ्ठपेसि, तस्स च सति अधिकारसम्पत्तियं बुद्धानं सम्मुखीभावे इद्धिमयपरिक्खारलाभाय संवत्ततीति वेदितब्बं । वस्ससतिकत्थेरा विय आकप्पसम्पन्नाति अधिप्पायो । सन्दस्सेसीति सुट्ट पच्चक्खं कत्वा दस्सेसि। इधलोकत्थन्ति इधलोकभूतं खन्धपञ्चकसङ्खातमत्थं । परलोकत्थन्ति एत्थापि एसेव नयो । दस्सेसीति सामञलक्खणतो, सलक्खणतो च दस्सेसि । तेनाह “अनिच्च"न्तिआदि । तत्थ हुत्वा अभावतो अनिच्चन्ति दस्सेसि। उदयब्बयपटिपीळनतो दुक्खन्ति दस्सेसि। अवसवत्तनतो अनत्ताति दस्सेसि। इमे रुप्पनादिलक्खणा पञ्चक्खन्धाति रासढेन खन्धे दस्सेसि। इमे चक्खादिसभावा निस्सत्तनिज्जीवढेन अट्ठारस धातुयोति दस्सेसि। इमानि चक्खादिसभावानेव द्वारारम्मणभूतानि द्वादस आयतनानीति दस्सेसि। इमे अविज्जादयो जरामरणपरियोसाना द्वादस पच्चयधम्मा पटिच्चसमुप्पादोति दस्सेसि। रूपक्खन्धस्स हेट्ठा वुत्तनयेन पच्चयतो चत्तारि, खणतो एकन्ति इमानि पञ्च लक्खणानि दस्सेसि। तथाति इमिना “पञ्च लक्खणानी''ति पदं आकड्डति । दस्सेन्तोति इति-सदो निदस्सनत्थो, एवन्ति अत्थो । निरयन्ति अट्ठमहानिरयसोळसउस्सदनिरयप्पभेदं सब्बसो निरयं दस्सेसि। तिरच्छानयोनिन्ति अपदद्विपदचतुप्पदबहुप्पदादिभेदं मिगपसुपक्खिसरीसपादिविभागं नानाविधं तिरच्छानलोकं । पेत्तिविसयन्ति खुप्पिपासिकवन्तासिकपरदत्तूपजीविनिज्झामतण्हिकादिभेदभिन्नं नानाविधं पेतसत्तलोकं । असुरकायन्ति कालकञ्चिकासुरनिकायं । एवं ताव दुग्गतिभूतं परलोकत्थं वत्वा इदानि सुगतिभूतं वत्तुं "तिण्णं कुसलानं विपाक"न्तिआदि वुत्तं । वेहप्फले सुभकिण्णेयेव सङ्गहेत्वा असञीसु, अरूपीपु च सम्पत्तिया दस्सेतब्बाय अभावतो दुविनेय्यताय “नवन्नं ब्रह्मलोकान"न्त्वेव वुत्तं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy