SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (१.७५-६-७५-६) अग्गसावकयुगवण्णना वत्तब्बा। सीलज्हि सत्तानं आभरणञ्चेव अलङ्कारो च गन्धविलेपनञ्च परस्स दस्सनीयभावावहञ्च । तेनाह "सीलालङ्कारेन ही"तिआदि। "अयं सग्गो लब्भती"ति इदं मज्झिमेहि छन्दादीहि आरद्धं सीलं सन्धायाह । तेनाह सक्को देवराजा "हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति । मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती''ति ।। (जा० २.२२.४२९) इट्ठोति सुखो, कन्तोति कमनीयो, मनापोति मनवड्डनको, तं पनस्स इट्टादिभावं दस्सेतुं "निच्चमेत्थ कीळा"तिआदि वुत्तं। निच्चन्ति सब्बकालं कीळाति कामूपसंहिता सुखविहारा । सम्पत्तियोति भोगसम्पत्तियो । दिब्बन्ति दिब्बभवं देवलोकपरियापन्नं । सुखन्ति कायिकं, चेतसिकञ्च सुखं । दिब्बसम्पत्तिन्ति दिब्बभवं आयुसम्पत्तिं, वण्णयसइस्सरियसम्पत्तिं, रूपादिसम्पत्तिञ्च । एवमादीति आदि-सद्देन यामादीहि अनुभवितब्बं दिब्बसम्पत्तिं वदति । .. अप्पस्सादाति निरस्सादा पण्डितेहि यथाभूतं पस्सन्तेहि तत्थ अस्सादेतब्बताभावतो । बहुदुक्खाति महादुक्खा सम्पति, आयतिञ्च विपुलदुक्खानुबन्धत्ता। बहुपायासाति अनेकविधपरिस्सया । एत्थाति कामेसु । भिय्योति बहुं । दोसोति अनिच्चतादिना, अप्पस्सादतादिना च दूसितभावो, यतो ते विझूनं चित्तं नाराधेन्ति । अथ वा आदीनं वाति पवत्ततीति आदीनवो, परमकपणता, तथा च कामा यथाभूतं पच्चवेक्खन्तानं पच्चुपतिद्वन्ति । लामकभावोति निहीनभावो असेटेहि सेवितब्बत्ता, सेटेहि न सेवितब्बत्ता च । संकिलिस्सनन्ति विबाधेतब्बता उपतापेतब्बता । नेक्खम्मे आनिसंसन्ति एत्थ यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा। अपि च “नेक्खम्म नामेतं असम्बाधं असंकिलिटुं, निक्खन्तं कामेहि, निक्खन्तं कामसाय, निक्खन्तं कामवितक्केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादतो''तिआदिना (सारत्थ० टी० ३.२६ महावग्गे) नयेन नेक्खम्मे आनिसंसे पकासेसि, पब्बज्जाय, झानादीसु च गुणे विभावेसि वण्णेसि । वुत्तनयन्ति एत्थ यं अवुत्तनयं “कल्लचित्ते"तिआदि, तत्थ कल्लचित्तेति कम्मनियचित्ते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy