SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५८ दीघनिकाये महावग्गटीका (१.७१-७३) धम्म-सद्दो । सा हि अब्भुग्गतढेन पासादोति अभिधम् (ध० स० अट्ठ० १६) निद्दिट्ठा । तथा चाह “पञापासादमारुव्ह, असोको सोकिनिं पजं । पब्बतट्टोव भूमढे, धीरो बाले अवेक्खती''ति ।। (ध० प० २८) "यथा ही"तिआदीसु यथा पब्बते ठत्वा रत्तन्धकारे हेट्ठा ओलोकेन्तस्स पुरिसस्स खेत्ते केदारपाळिकुटियो, तत्थ सयितमनुस्सा च न पायन्ति अनुज्जलभावतो। कुटिकासु पन अग्गिजाला पञ्जायति उज्जलभावतो एवं धम्मपासादमारुय्ह सत्तलोकं ओलोकयतो भगवतो जाणस्स आपाथं नागच्छन्ति अकतकल्याणा सत्ता जाणग्गिना अनुज्जलभावतो, अनुळारभावतो च रत्तिं खित्ता सरा विय होन्ति । कतकल्याणा पन भब्बपुग्गला दूरे ठितापि भगवतो आणस्स आपाथं आगच्छन्ति परिपक्कञाणग्गिताय समुज्जलभावतो, उळारसन्तानताय हिमवन्तपब्बतो विय चाति एवं योजना वेदितब्बा। उदेहीति त्वं धम्मदेसनाय अप्पोस्सुक्कतासङ्घातसङ्कोचापत्तितो किलासुभावतो उट्ठह । वीरियवन्ततायाति सातिसय चतुब्बिधसम्मप्पधानवीरियवन्तताय । वीरस्स हि भावो, कम्मं वा वीरियं। किलेसमारस्स विय मच्चुमारस्सपि आयतिं असम्भवतो "मच्चुकिलेसमारान"न्ति वुत्तं । अभिसङ्घारमारविजयस्स अग्गहणं किलेसमारविजयेनेव तब्बिजयस्स जोतितभावतो । वाहनसमत्थतायाति संसारमहाकन्तारतो निब्बानसङ्खातं खेमप्पदेसं सम्पापनसमत्थताय । ७१. “अपारुतं तेसं अमतस्स द्वार"न्ति केचि पठन्ति । निब्बानस्स द्वारं पविसनमग्गो विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुजाणेन अधिगतत्ता। सद्धं पमुञ्चन्तूति सद्धं पवेदेन्तु, अत्तनो सद्दहनाकारं उपट्टापेन्तूति अत्थो । सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं। न भासिं न भासिस्सामीति. चिन्तेसि । अग्गसावकयुगवण्णना ७३. सल्लपित्वाति “विप्पसन्नानि खो ते आधुसो इन्द्रियानी''तिआदिना (महाव० ६०) आलापसल्लापं कत्वा | तहिस्स अपरभागे सत्थु सन्तिकं उपसङ्कमनस्स पच्चयो अहोसि । 58 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy