SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (१.६६-६६) धम्मदेसनाय अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं “कस्मा पना"तिआदिना सयमेव चोदनं समुट्ठापेति । तत्थ यथायं इदानि धम्मदेसनाय अप्पोस्सुक्कतापत्ति सब्बबुद्धानं आचिण्णसमाचिण्णधम्मतावसेन, सब्बबोधिसत्तानं आदितो “किं मे अज्ञातवेसेना"तिआदिना (बु० वं० २.९९) महाभिनीहारे अत्तनो चित्तस्स समुस्साहनं आचिण्णसमाचिण्णधम्मता वाति आह "किं मे"तिआदि । तत्थ अञातवेसेनाति सदेवकं लोकं उन्नादेन्तो बुद्धो अहुत्वा केवलं बुद्धानं सावकभावूपगमनवसेन अज्ञातरूपेन । तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स परमगम्भीरता, तत्थ च भगवतो सातिसयं गारवन्ति तं दस्सेतुं "तस्स ही"तिआदि आरद्धं । तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता। तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलं पुरिसं अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति। दूरप्पभेद दुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं "अथस्सा"तिआदि वुत्तं । तत्थ च अन्तो आमट्ठताय कञ्जिकपुण्णलाबु चिरपरिवासिकताय तक्कभरितचाटि स्नेहतिन्तदुब्बलभावेन वसातेलपीतपिलोतिका; तेलमिस्सितताय अञ्जनमक्खितहत्था दुब्बिसोधनीया वुत्ता । हीनूपमा चेता रूपप्पबन्धभावतो, अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता, अनुसयितत्ता च। तेनाह "अतिसंकिलिट्ठा'ति । यथा च दुब्बिसोधनीयताय एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव । गम्भीरोपि धम्मो पटिपक्खविधमनेन सुपाकटो भवेय्य, पटिपक्खविधमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मसवनाधीना, तं सत्थरि, धम्मे च पसादायत्तं । सो विसेसतो लोके सम्भावनीयस्स गरुकातब्बस्स अभिपत्थनाहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनादिनिमित्तन्ति तं दस्सेन्तो "अपिचा"तिआदिमाह । ६६. “अञ्जतरो"ति अप्पञातो विय किञ्चापि वुत्तं, अथ खो पाकटो पञातोति दस्सेतुं "इमस्मिं चक्कवाळे जेट्टकमहाब्रह्मा"ति वुत्तं । महाब्रह्मभवने जेटकमहाब्रह्मा। सो हि सक्को विय कामदेवलोके, ब्रह्मलोके च पाकटो पञातो । उपक्किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति इममत्थं दस्सेतुं "पामये"तिआदिमाह । अप्पं रागादिरजं येसं ते तंसभावा अप्परजक्खजातिकाति एवमेत्थ अत्थो वेदितब्बो । अस्सवनताति 54 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy