SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (१.६३-६३) सम्मदेव सम्फुल्लचित्तसन्तानो। “चत्तारि मग्गजाणानी"तिआदि येहि जाणेहि सुविकसितचित्तसन्तानो, तेसं एकदेसेन दस्सनं । निप्पदेसतो दस्सनं पन परतो आगमिस्सति, तस्मा तत्थेव तानि विभजिस्साम । सकले च बुद्धगुणेति अतीतंसे अप्पटिहतञाणादिके सब्बेपि बुद्धगुणे । यदा हि लोकनाथो अग्गमग्गं अधिगच्छति, तदा सब्बे गुणे हत्थगते करोति नाम । ततो परं “हत्थगते कत्वा ठितो''ति वुच्चति । “परिपुण्णसङ्कप्पो'ति वत्वा परिपुण्णसङ्कप्पतापरिदीपनं उदानं दस्सेतुं "अनेकजातिसंसार"न्तिआदि वुत्तं । तत्थ आदितो द्विन्नं गाथानमत्थो हेट्ठा ब्रह्मजालनिदानवण्णनायं (दी० नि० टी० १.पठममहासङ्गीतिकथावण्णना) वुत्तो एव । परतो पन अयोधनहतस्साति अयो हजति एतेनाति अयोधनं, कम्मारानं अयोकूटं, अयोमुट्ठि च, तेन अयोघनेन हतस्स पहतस्स | एव-सद्दो चेत्थ निपातमत्तं । जलतो जातवेदसोति जलयमानस्स अग्गिस्स, अनादरे वा एतं सामिवचनं। अनुपुब्बूपसन्तस्साति अनुक्कमेन उपसन्तस्स विक्खम्भन्तस्स निरुद्धस्स । यथा न आयते गतीति यथा तस्स गति न जायति । इदं वुत्तं होति- अयोमुट्ठिकूटादिना पहतत्ता अयोधनेन हतस्स पहतस्स अयोगतस्स, कंसभाजनादिगतस्स वा जलमानस्स अग्गिस्स अनुक्कमेन उपसन्तस्स दससु दिसासु न कत्थचि गति पञ्चायति पच्चयनिरोधेन अप्पटिसन्धिकनिरुद्धत्ताति । एवं सम्माविमुत्तानन्ति सम्मा हेतुना आयेन तदङ्गविक्खम्भनविमुत्तिपुब्बङ्गमाय समुच्छेदविमुत्तिया अरियमग्गेन चतूहिपि उपादानेहि, आसवेहि च मुत्तत्ता सम्मा विमुत्तानं, ततो एव कामबन्धनसङ्खातं कामोघभवोघादिभेदं अवसिट्टओघञ्च तरित्वा ठितत्ता कामबन्धोघतारीनं सुट्ठ पटिपस्सम्भितसब्बकिलेसविप्फन्दितत्ता किलेसाभिसङ्खारवातेहि अकम्पनीयताय अचलं निब्बानसङ्खातं सङ्घारूपसमं सुखं पत्तानं अधिगतानं खीणासवानं गति देवमनुस्सादिभेदासु गतीसु "अयं नामा"ति पापेतब्बताय अभावतो पज्ञापेतुं नत्थि न उपलब्भति, यथावुत्तजातवेदो विय अपञत्तिकभावमेव ते गच्छन्तीति अत्थो । एवं मनसि करोन्तोति "एवं अनेकजातिसंसार''न्तिआदिना (ध० प० १५३) अत्तनो कतकिच्चत्तं मनसि करोन्तो बोधिपल्लङ्के निसिन्नोव विरोचित्थाति योजना। दुतियभाणवारवण्णना निद्विता । 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy