SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४६ दीघनिकाये महावग्गटीका (१.६१-६२) पटिविज्झित्वा उप्पन्नभावेन, निबिज्झनटेन पटिविज्झनटेन विज्जाति वुत्तं होति । ओभासद्वेनाति समुदयसभावपटिच्छादनकस्स मोहन्धकारस्स च किलेसन्धकारस्स च विधमनवसेन अवभासकभावेन । इदानि यथावुत्तमत्थं पटिपाटिया विभावेतुं “यथाहा"तिआदि वुत्तं । तत्थ चक्खुं उदपादीति पाळियं पदुद्धारो। कथं उदपादीति चेति आह "दस्सनटेना"ति । “समुदयस्स पच्चक्खतो दस्सनभावेनाति वुत्तो वायमत्थो । इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो । चक्खुधम्मोति चक्खूति पाळिधम्मो । दस्सनट्ठो अत्थोति दस्सनसभावो तेन पकासेतब्बो अत्थो । सेसेसुपि एसेव नयो । एत्तकेहि पदेहीति इमेहि पञ्चहि पदेहि । "किं कथित"न्ति पिण्डत्थं पुच्छति । पच्चयसञ्जाननमत्तन्ति विज्ञाणादीनं पच्चयधम्मानं नामरूपादिपच्चयुप्पन्नस्स पच्चयसभावसञ्जाननमत्तं कथितं अविसेसतो पच्चयसभावसल्लक्खणस्स जोतितत्ता । सङ्घारानं सम्मदेव उदयदस्सनस्स जोतितत्ता “वीथिपटिपना तरुणविपस्सना कथिता"ति च वुत्तं । ६१. अत्तना अधिगतत्ता आसन्नपच्चक्खताय “अय"न्ति वुत्तं, अरियमग्गादीनं मग्गनवेन मग्गोति । पुब्बभागविपस्सना हेसा। तेनाह "बोधाया"ति । बोधपदस्स भावसाधनतं सन्धायाह "चतुसच्चबुज्झनत्थाया'ति । परिञापहानभावनाभिसमया यावदेव सच्छिकिरियाभिसमयत्था निब्बानाधिगमत्थत्ता ब्रह्मचरियवासस्साति वुत्तं "निब्बानबुज्झनत्थाय एव वा"ति | "निब्बानं परमं सुख"न्ति (म० नि० २.२१५, २१७; ध० प० २०४) हि वुत्तं । बुज्झतीति चत्तारि अरियसच्चानि एकपटिवेधेन पटिविज्झति, तेन बोध-सद्दस्स कत्तुसाधनत्तमाह । पच्चत्तपदेहीति पठमाविभत्तिदीपकेहि पदेहि। निब्बानमेव कथितं विज्ञाणादि निरुज्झति एत्थाति कत्वा । अनिब्बत्तिनिरोधन्ति सब्बसो पच्चयनिरोधेन अनुप्पादनिरोधं अच्चन्तनिरोधं । ६२. सब्बेहेव एतेहि पदेहीति "चक्खू"तिआदीहि पञ्चहि पदेहि । निरोधसजाननमत्तमेवाति “निरोधो निरोधोति खो"तिआदिना निरोधस्स सञ्जाननमत्तमेव कथितं पुब्बारम्भभावतो, न तस्स पटिविज्झनवसेन पच्चक्खतो दस्सनं अरियमग्गस्स अनधिगतत्ता। सङ्घारानं सम्मदेव निरोधदस्सनं नाम सिखाप्पत्ताय विपस्सनाय वसेन इच्छितब्बन्ति “बुढानगामिनी बलवविपस्सना कथिता"ति च वुत्तं । 46 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy