SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (१.४७–५४) ब्याधिपुरिसवण्णना ब्याधिपुरिसवण्णना ४७. पुब्बे वुत्तनयेनेवाति “सुद्धावासा किरा"तिआदिना पुब्बे वुत्तेनेव नयेन | आबाधिकन्ति आबाधवन्तं । दुक्खितन्ति सञ्जातदुक्खं । अजातन्ति अजातभावो, निब्बानं वा। कालकतपुरिसवण्णना ५०. भन्तनेत्तकुप्पलादि विविधं कत्वा लातब्बतो विलातो, वह, सिविका चाति आह "विलातन्ति सिविक"न्ति । सिविकाय दिट्ठपुब्बत्ता महासत्तो चितकपञ्जरं "सिविक"न्ति आह। इतो पटिगतन्ति इतो भवतो अपगतं । कतकालन्ति परियोसापितजीवनकालं | तेनाह “यत्तक"न्तिआदि । पब्बजितवण्णना ५३. धम्मं चरतीति धम्मचरणो, तस्स भावो धम्मचरणभावोति धम्मचरियमेव वदति । एवं एकेकस्स पदस्साति यथा “साधुधम्मचरियाति पब्बजितो"ति योजना, एवं “साधुसमचरियाति पब्बजितो"तिआदिना एकेकस्स पदस्स योजना वेदितब्बा। सब्बानीति “साधुधम्मचरिया'तिआदीसु आगतानि सब्बानि धम्मसमकुसलपुञपदानि । दसकुसलकम्मपथवेवचनानीति दानादीनि दसकुसलधम्मपरियायपदानि । बोधिसत्तपब्बज्जावण्णना ५४. पब्बजितस्स धम्मिं कथं सुत्वाति सम्बन्धो । अझञ्च सङ्गीतिअनारुळ्हं तेन तदा वुत्तं धम्मिं कथन्ति योजना । "वंसोवा"ति पदत्तयेन धम्मता एसाति दस्सेति । चिरस्सं चिरस्सं पस्सन्ति दीघायुकभावतो। तथा हि वुत्तं “बहूनं वस्सानं...पे०... अच्चयेना''ति । तेनेवाति न चिरस्सं दिट्ठभावेनेव । अचिरकालन्तरिकमेव पुब्बकालकिरियं दस्सेन्तो "जिण्णञ्च दिस्वा...पे०... पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा"ति आह यथा "न्हत्वा वत्थं परिदहित्वा गन्धं विलिम्पित्वा मालं पिळन्धित्वा भुत्तो''ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy