SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ (१.२४-२७) बोधिसत्तधम्मतावण्णना कस्मा पन सति चक्खुम्हि, आलोके च न पस्सतीति आह "न हि अन्तोकच्छियं चक्खुविञआणं उप्पज्जती"ति। अस्सासपस्सासा विय हि तत्थ चक्खुविज्ञाणम्पि न उप्पज्जति तज्जस्स समन्नाहारस्स अभावतो । २४. यथा अञा इत्थियो विजातप्पच्चया तादिसेन रोगेन अभिभूतापि हुत्वा मरन्ति, बोधिसत्तमातु पन बोधिसत्ते कुच्छिगते तस्स विजायननिमित्तं, न कोचि रोगो उप्पज्जति, केवलं आयुपरिक्खयेनेव कालं करोति, स्वायमत्थो हेट्ठा वुत्तो एव । "बोधिसत्तेन वसितद्वानही"तिआदि तस्स कारणवचनं । अनेसं अपरिभोगन्ति अजेहि न परिभुजितब्बं, न परिभोगयोग्यन्ति अत्थो । तथा सति बोधिसत्तपितु अज्ञाय अग्गमहेसिया भवितब्बं, तथापि बोधिसत्तमातरि धरन्तिया अयुज्जमानकन्ति आह "न च सक्का"तिआदि । अपनेत्वाति अग्गमहेसिठानतो नीहरित्वा । अत्तनि छन्दरागवसेनेव बहिद्धा आरम्मणपरियेसनाति विसयिनिसारागो सत्तानं विसयेसु सारागस्स बलवकारणन्ति दस्सेन्तो आह "सत्तानं अत्तभावे छन्दरागो बलवा होती"ति । अनुरक्खितुं न सक्कोतीति सम्मा गब्भपरिहारं नानुयुञ्जति । तेन गन्भो बह्वाबाधो होति। वत्थु विसदं होतीति गब्भासयो विसुद्धो होति। मातु मज्झिमवयस्स ततियकोट्ठासे बोधिसत्तगब्भोक्कमनम्पि तस्सा आयुपरिमाणविलोकनेनेव सङ्गहितं वयोवसेन उप्पज्जनकविकारस्स परिवज्जनतो । इत्थिसभावेन उप्पज्जनकविकारो पन बोधिसत्तस्स आनुभावेनेव वूपसमति । २५. सत्तमासजातोति पटिसन्धिग्गहणतो सत्तमे मासे जातो । सो सीतुण्हक्खमो न होति अतिविय सुखुमालताय । अट्ठमासजातो कामं सत्तमासजाततो बुद्धिवयवा, एकच्चे पन चम्मपदेसा वुद्धिं पापुणन्ता घट्टनं न सहन्ति, तेन सो न जीवति। “सत्तमासजातस्स पन न ताव ते जाता''ति वदन्ति । २७. देवा पठमं पटिग्गण्हन्तीति “लोकनाथं महापुरिसं सयमेव पठम पटिग्गण्हामा''ति सञ्जातगारवबहुमाना अत्तनो पीतिं पवेदेन्ता खीणासवा सुद्धावासब्रह्मानो आदितो पटिग्गण्हन्ति। सूतिवेसन्ति सूतिजग्गनधातिवेसं । एकेति अभयगिरिवासिनो । मच्छक्खिसदिसं छविवसेन । अट्ठासि न निसीदि, न निपज्जि वा । तेन वुत्तं “ठिताव बोधिसत्तं बोधिसत्तमाता विजायतीति । नियुक्खताय ठिता एव हुत्वा विजायति । दुक्खस्स हि बलवभावतो तं दुक्खं असहमाना अञा इथियो निसिन्ना वा निपन्ना वा विजायन्ति । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy