SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१६ दीघनिकाये महावग्गटीका दुतियउपमायं दक्खिणद्वारं विय निब्बानं, चोरघातका विय मग्गो । दक्खिणद्वारे घातितापि चोरा पच्छा " अटवियं चोरा घातिता" ति वुच्चन्ति एवं निब्बानं आगम्म निरुद्धापि तहा “चक्खादीसु निरुद्धा "ति वुच्चति तत्थ किच्चकरणाभावतोति दट्ठब्बं पुरिमा वा उपमा मग्गेन निरुद्धाय “पियरूपसातरूपेसु निरुद्धा" ति वत्तब्बतादस्सनत्थं वुत्ता, पच्छिमा निब्बानं आगम्म निरुद्धाय “पियरूपसातरूपेसु निरुद्धा "ति वत्तब्बतादस्सनत्थं वृत्ताति अयं एतासं विसेसो । मग्गसच्चनिद्देसवण्णना ४०२. अञ्ञमग्गपटिक्खेपनत्थन्ति तित्थियेहि परिकप्पितस्स मग्गस्स दुक्खनिरोधगामिनिपटिपदाभावपटिक्खेपनत्थं, अञ्ञस्स वा. मग्गभावपटिक्खेपो अञ्ञमग्गपटिक्खेपो, तदत्थं । 'अयन्ति पन अत्तनो तेसु च भिक्खूसु एकच्चानं पच्चक्खभावतो आसन्नपच्चक्खवचनं । आरकत्ताति निरुत्तिनयेन अरियसद्दसिद्धिमाह । अरियभावकरत्ताति अरियकरणो अरियोति उत्तरपदलोपेन, पुग्गलस्स अरियभावकत्ता अरियं करोतीति वा अरियो, अरियफलपटिलाभकरत्ता वा अरियं फलं लभापेति जनेतीति अरियो । पुरिमेन चेत्थ अत्तनो किच्चवसेन, पच्छिमेन फलवसेन अरियनामलाभो वृत्ति दट्ठब्बो । चतुसच्चपटिवेधावहं कम्मट्ठानं चतुसच्चकम्मट्ठानं चतुसच्चं वा उद्दिस्स पवत्तं भावनाकम्मं योगिनो सुखविसेसानं ठानभूतन्ति चतुसच्चकम्मट्ठानं । पुरिमानि द्वे सच्चानि वट्ट पवत्तिहेतुभावतो । पच्छिमानि विवट्टं निवत्तितदधिगमुपायभावतो । वट्टे कम्मट्ठानाभिनिवेसो सरूपतो परिग्गहसब्भावतो । विवट्टे नत्थि अविसयत्ता, विसयत्ते च पयोजनाभावतो । पुरिमानि द्वे सच्चानि उग्गहित्वाति सम्बन्धो । कम्मट्ठानपाळिया हि तदत्थसल्लक्खन वाचुग्गतकरणं उग्गहो। तेनाह " वाचाय पुनष्पुनं परिवत्तेन्तो 'ति । इटुं कन्तन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावोयेव च तत्थ कम्मकरणं दट्ठब्बं । Jain Education International ( ९.४०२ - ४०२ ) एकपटिवेधेनेवाति एकञाणेनेव पटिविज्झनेन । पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्घातं निब्बिज्झनं । अभिसमयो अविरज्झित्वा विसयस्स अधिगमसङ्घातो अवबोधो । “इदं दुक्खं, एत्तकं दुक्खं न इतो भिय्योति परिच्छिन्दित्वा जाननमेव वुत्तनयेन पटिवेधोति परिञपटिवेधो, तेन । इदञ्च यथा तस्मिं आणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गत्वा वुत्तं, न पन मग्गञाणस्स " इदं दुक्ख "न्तिआदिना (म० नि० २.४८४ ३.१०४) पवत्तनतो । 316 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy