SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८० दीघनिकाये महावग्गटीका (९.३७५-३७५) च परिब्रूहनाय होति । तेनाह “सतिसम्पजञानं वुडत्थाया"ति । इमिस्सा भावनाय तण्हादिट्ठिग्गाहानं उजुपटिपक्खत्ता वुत्तं "तण्हा...पे०... विहरती"ति । तथाभूतो च लोके किञ्चिपि “अहन्ति वा “मम''न्ति वा गहेतब्बं न पस्सति, कुतो गण्हेय्याति आह "न च किञ्ची"तिआदि । एवम्पीति एत्थ पि-सद्दो हेट्ठा निद्दिवस्स तादिसस्स अत्थस्स अभावतो अवुत्तसमुच्चयत्योति दस्सेन्तो "उपरि अत्थं उपादाया"ति आह यथा “अन्तमसो तिरच्छानगतायपि, अयम्पि पाराजिको होती''ति । (पारा० ४२) एवन्ति पन निद्दिट्ठाकारस्स पच्चामसनं निगमनवसेन कतन्ति आह "इमिना पन...पे०... दस्सेती"ति | पुब्बभागसतिपट्ठानस्स इध अधिप्पेतत्ता वुत्तं “सति दुक्खसच्च"न्ति | सा पन सति यस्मिं अत्तभावे, तस्स समुट्ठापिका तण्हा, तस्सापि समुट्ठापिका एव नाम होति तदभावे अभावतोति आह "तस्सा समुट्ठापिका पुरिमतण्हा"ति, यथा “सङ्खारपच्चया''ति (म० नि० ३.१२६; उदा० १; विभं० ४८४)। तंविज्ञाणबीजतंसन्ततिसम्भूतो सब्बोपि लोकियो विज्ञाणप्पबन्धो “सङ्खारपच्चया विज्ञाणं" त्वेव वुच्चति सुत्तन्तनयेन । अप्पवत्तीति अप्पवत्तिनिमित्तं, उभिन्नं अप्पवत्तिया निमित्तभूतोति अत्थो । न पवत्तति एत्थाति वा अप्पवत्ति। "दुक्खपरिजाननो"तिआदि एकन्ततो चतुकिच्चसाधनवसेनेव अरियमग्गस्स पवत्तीति दस्सेतुं वुत्तं । अवुत्तसिद्धो हि तस्स भावनापटिवेधो। चतुसच्चवसेनाति चतुसच्चकम्मट्ठानवसेन । उस्सक्कित्वाति विसुद्धिपरम्पराय आरुहित्वा, भावनं उपरि नेत्वाति अत्थो । निय्यानमुखन्ति वट्टदुक्खतो निस्सरणूपायो । आनापानपब्बवण्णना निहिता। इरियापथपब्बवण्णना ३७५. इरियापथवसेनाति इरियनं इरिया, किरिया, इध पन कायिकपयोगो वेदितब्बो। इरियानं पथो पवत्तिमग्गोति इरियापथो, गमनादिवसेन पवत्ता सरीरावत्था । गच्छन्तो वा हि सत्तो कायेन कातब्बकिरियं करोति ठितो वा निसिन्नो वा निपन्नो वाति, तेसं इरियापथानं वसेन, इरियापथविभागेनाति अत्थो । पुन चपरन्ति पुन च अपरं, यथावुत्तआनापानकम्मट्ठानतो भिय्योपि अझं कायानुपस्सनाकम्मट्टानं कथेमि, सुणाथाति वा 280 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy