SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६६ दीघनिकाये महावग्गटीका (९.३७३-३७३) म० २.३४) अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो। सतिया पट्टानन्ति सतिया पतिट्ठातब्बट्ठानं । दानादीनि करोन्तस्स रूपादीनि सतिया ठानं होन्तीति तंनिवारणत्थमाह "पधानं ठान"न्ति । प-सद्दो हि इध “पणीता धम्मा'"तिआदीसु (ध० सं० मातिका १४) विय पधानत्थदीपकोति अधिप्पायो। अरियोति अरियं सब्बसत्तसेटुं सम्मासम्बुद्धमाह । एत्थाति एतस्मिं सळायतनविभङ्गसुत्ते। (म० नि० ३.३१०) सुत्तेकदेसेन हि सुत्तं दस्सेति । तत्थ हि "तयो सतिपट्ठाना यदरियो...पे०... अरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं । इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय 'इदं वो हिताय इदं वो सुखाया'ति । तस्स सावका न सुस्सूसन्ति । न सोतं ओदहन्ति, न अञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थु सासना वत्तन्ति । तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो । इदं, भिक्खवे, पठमं सतिपट्टानं । यदरियो सेवति...पे०... अरहति । ... पुन चपरं, भिक्खवे, सत्था...पे०..इदं वो सुखायाति । तस्स एकच्चे सावका न सुस्सूसन्ति...पे०... न च वोक्कम्म सत्थु सासना वत्तन्ति । तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न च अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति, अनत्तमनता च अत्तमनता च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो। इदं वुच्चति, भिक्खवे, दुतियं । __ पुन चपरं, भिक्खवे...पे०... सुखायाति, तस्स सावका सुस्सूसन्ति...पे०... वत्तन्ति । तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो। इदं वुच्चति, भिक्खवे, ततिय"न्ति । (म० नि० ३.३११) एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितस्सतिताय तदुभयवीतिवत्तता “सतिपट्ठान"न्ति वुत्ता । बुद्धानंयेव हि निच्चं उपद्वितस्सतिता होति आवेणिकधम्मभावतो, 266 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy