SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६२ दीघनिकाये महावग्गटीका (९.३७३-३७३) परतो। तेति तुम्हं । माहूति मा अहु । किञ्चनन्ति रागादिकिञ्चनं, एतेन अनागतेसु खन्धेसु संकिलेसविसोधनं वुत्तं । मझेति तदुभयवेमज्झे। नो चे गहेस्ससीति न उपादियिस्ससि चे, एतेन पच्चुप्पन्ने खन्धप्पबन्धे उपादानप्पवत्ति वुत्ता । उपसन्तो चरिस्ससीति एवं अद्धत्तयगतसंकिलेसविसोधने सति निब्बुतसब्बपरिळाहताय उपसन्तो हुत्वा विहरिस्ससीति अरहत्तनिकूटेन गाथं निट्ठपेसि । तेनाह “इमं गाथ"न्तिआदि । पुत्ताति ओरसा, अञपि वा दिन्नककित्तिमादयो ये केचि । पिताति जनको, अञ्जेपि वा पितुट्ठानिया । बन्धवाति जातका । अयञ्हेत्थ अत्थो - पुत्ता वा पिता वा बन्धवा वा अन्तकेन मच्चुना अधिपन्नस्स अभिभूतस्स मरणतो ताणाय न होन्ति । कस्मा ? नत्थि आतीसु ताणताति । न हि आतीनं वसेन मरणतो आरक्खा अस्थि, तस्मा पटाचारे “उभो पुत्ता कालङ्कता''तिआदिना (अप० थेरीअपदान १.४९८) मा निरत्थकं परिदेवि, धम्मंयेव पन याथावतो पस्साति अधिप्पायो। सोतापत्तिफले पतिद्विताति यथानुलोमं पवत्तिताय सामुक्कंसिकाय धम्मदेसनाय परियोसाने सहस्सनयपटिमण्डिते सोतापत्तिफले पतिद्वहि । कथं पनायं सतिपट्ठानमग्गवसेन सोतापत्तिफले पतिहासीति आह “यस्मा पना"तिआदि । न हि चतुसच्चकम्मट्ठानकथाय विना सावकानं अरियमग्गाधिगमो अस्थि । "इमं गाथं सुत्वा"ति पनिदं सोकविनोदनवसेन पवत्तिताय गाथाय पठमं सुतत्ता वुत्तं, सापि हि सच्चदेसनाय परिवारबन्धा एव अनिच्चताकथाति कत्वा । इतरगाथायं पन वत्तब्बमेव नत्थि । भावनाति पञआभावना | सा हि इध अधिप्पेता । तस्माति यस्मा रूपादीनं अनिच्चादितो अनुपस्सनापि सतिपट्ठानभावनाव, तस्मा । तेपीति सन्ततिमहामत्तपटाचारापि । पञ्चसते चोरेति सतसतचोरपरिवारे पञ्चचोरे पटिपाटिया पेसेसि, ते अरञ्ज पविसित्वा थेरं परियेसन्ता अनुक्कमेन थेरस्स समीपे समागच्छिंसु । तेनाह "ते गन्त्वा थेरं परिवारेत्वा निसीदिसू"ति । वेदनं विक्खम्भेत्वाति ऊरुट्ठिभेदपच्चयं दुक्खवेदनं अमनसिकारेन विनोदेत्वा । पीतिपामोजं उप्पज्जि विप्पटिसारलेसस्सपि असम्भवतो। तेनाह “परिसुद्धं सीलं निस्साया"ति । थेरस्स हि सीलं पच्चवेक्खतो परिसुद्धं सीलं निस्साय उळारं पीतिपामोज्जं उप्पज्जमानं ऊरुट्ठिभेदजनितं दुक्खवेदनं विक्खम्भेसि । तियामरत्तिन्ति अच्चन्तसंयोगे उपयोगवचनं, तेनस्स विपस्सनायं अप्पमादं, पटिपत्तिउस्सुक्कापनञ्च दस्सेति । पादानीति पादे । संयमेस्सामीति सञपेस्सामि, सञत्तिं करिस्सामीति अत्थो। अट्टियामीति जिगुच्छामि । हरायामीति लज्जामि । विपस्सिसन्ति सम्पस्सिं । 262 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy