SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ (८.३७१-३७१) सोमनस्सपटिलाभकथावण्णना २५७ तं पत्तुकामोयेव हुत्वा ठितो। ये च समणेति ये च पब्बजिते । पविवित्तविहारिनोति “अनेकविवेकत्तयं परिब्रूहेत्वा विहरन्ती"ति मञामि । सम्पादनाति मग्गस्स उपसम्पादनं तस्स सम्पापनं सम्मदेव पापनं । विराधनाति अनाराधना अनुपायपटिपत्ति । न सम्भोन्तीति अनभिसम्भुणन्ति । यथापुच्छिते अत्थे अनभिसम्भुणनं नाम सम्मा कथेतुं असमत्थता एवाति आह "सम्पादेत्वा कथेतुं न सक्कोन्ती"ति। तस्माति यस्मा आदिच्चन समानगोत्तताय । तेनेवाह "आदिच्च नाम गोत्तेनाति, तस्मा । आदिच्चो बन्धु एतस्साति आदिच्चबन्धु, अथ वा आदिच्चस्स बन्धूति आदिच्चबन्धु, भगवा, तं आदिच्चबन्धुनं। आदिच्चो हि सोतापन्नताय भगवतो ओरसपुत्तो । तेनेवाह - “यो अन्धकारे तमसि पभङ्करो, वेरोचनो मण्डली उग्गतेजो। मा राहु गिली चरं अन्तलिक्खे, पजं ममं राहु पमुञ्च सूरिय''न्ति ।। (सं० नि० १.१.९१) सामन्ति सामंपयोगं, सत्थु पन सावकस्स सामंपयोगो नाम सनिपातो एवाति आह "नमक्कारं करोमा"ति। ३७१. परामसित्वाति “इमाय नाम पथवियं निसिन्नेन मया अयं अच्छरियधम्मो अधिगतो''ति सोमनस्सजातो, “इमाय नाम पथवियं एवं अच्छरियड्भुतं बुद्धरतनं उप्पन्न''न्ति अच्छरियब्भुतचित्तजातो च पथविं परामसित्वा । पत्थितपञ्हाति दीघरत्तानुसयितसंसयसमुग्घातत्थं “कदा नु खो भगवन्तं पुच्छितुं लभामी"ति एवं अभिपत्थितपञ्हा । यं पनेत्थ अत्थतो न विभत्तं, तं सुविज्ञेय्यमेवाति । सक्कपञ्हसुत्तवण्णनाय लीनत्थप्पकासना। 257 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy