SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ (८.३६७-३६८) सोमनस्सपटिलाभकथावण्णना २५५ पञ्हा सियुं । तथा सति एकूनवीसति पुच्छा सियुं, अथ इन्द्रियसंवरतासामञ्जेन एकोव पञ्हो कतो, एवं सति पातिमोक्खसंवरपुच्छाभावसामओन तेपि तयो एकोव पज्होति सब्बेव द्वादसेव पञ्हा भवेय्युन्ति ? नयिदमेवं । यस्मा कायसमाचारादीसु विभज्ज वुच्चमानेसु महाविसयताय अपरिमाणो विभागो सम्भवति विस्सज्जेतुं । सकलम्पि विनयपिटकं तस्स निद्देसो। रूपादीसु पन विभज्ज वुच्चमानेसु अप्पविसयताय न तादिसो विभागो सम्भवति विस्सज्जेतुं। इति महाविसयताय पातिमोक्खसंवरपुच्छा तयो पहा कता, इन्द्रियसंवरपुच्छा पन अप्पविसयताय एकोव पञ्हो कतो । तेन वुत्तं “चुद्दस महापञ्हा''ति । ३६७. चलनद्वेनाति कम्पनटेन। तण्हा हि कामरागरूपरागअरूपरागादिवसेन पवत्तिया अनवद्वितताय सयम्पि चलति, यत्थ उप्पन्ना, तम्पि सन्तानं भवादीसु परिकड्डनेन चालेति, तस्मा चलनटेन तण्हा एजा नाम । पीळनटेनाति विबाधनतुन तस्स तस्स दुक्खस्स हेतुभावेन । पदुस्सनद्वेनाति अधम्मरागादिभावेन, सम्मुखपरंमुखेन, किलेसासुचिपग्घरणेन च पकारतो दुस्सनटेन गण्डो। अनुप्पविठ्ठद्वेनाति आसयस्स दुन्नीहरणीयभावेन अनुप्पविसनटेन । कडति अत्तनो च रुचिया उपनेति । उच्चावचन्ति पणीतभावं, निहीनभावञ्च । येसु समणब्राह्मणेसु । “येसाह"न्तिपि पाळि, तस्सा केचि “येसं अह"न्ति अत्थं वदन्ति । एवन्ति सुतानुरूपं, उग्गहानुरूपञ्च । “अहं खो पन भन्ते अञ्जेसं समणब्राह्मणानं धम्माचरियो होन्तोपि भगवतो सावको...पे०... सम्बोधिपरायणो''ति एवं अत्तनो सोतापनभावं जानापेति। सोमनस्सपटिलाभकथावण्णना ३६८. समापनोति समोगाळ्हो पवत्तसम्पहारो वियातिब्यूळहो। जिनिंसूति यथा असुरा पुन सीसं उक्खिपितुं नासक्खिंसु, एवं देवा विजिनिंसुयेवाति दस्सेन्तो आह "देवा पुन अपच्चागमनाय असुरे जिनिसू"ति। तादिसो हिस्स जयो सातिसयं वेदपटिलाभाय अहोसि । दुविधम्पि ओजन्ति दिब्बं, असुरं चाति द्विप्पकारम्पि ओजं । देवायेव परिभुज्जिस्सन्ति असुरानं पवेसाभावतो । दण्डस्स अवचरणं आवरणं दण्डावचरो, सह दण्डावचरेनाति सदण्डावचरो, दण्डेन पहरित्वा वा आवरित्वा वा साधेतब्बन्ति अत्थो । 255 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy