SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (८.३६०-३६०) वेदनाकम्मट्ठानवण्णना २४५ तं पन पब्बज्जादिवसेन पवत्तिया नेक्खम्मूपसहितन्ति आह "नेक्खम्मसितं सोमनस्स"न्ति । इदानि तं पाळिवसेनेव दस्सेतुं "तत्थ कतमानी"तिआदि वुत्तं । तत्थ विपस्सनालक्खणे नेक्खम्मे दस्सिते इतरानि तस्स कारणतो, फलतो, अत्थतो च दस्सितानेव होन्तीति विपस्सनालक्खणमेव तं दस्सेन्तो "रूपानन्त्वेवा"तिआदिमाह । विपरिणामविरागनिरोधन्ति जराय विपरिणामेतब्बतञ्चेव जरामरणेहि पलुज्जनं निरुज्झनञ्च विदित्वाति योजना । उप्पज्जति सोमनस्सन्ति विपस्सनाय वीथिपटिपत्तिया कमेन उप्पन्नानं पामोज्जपीतिपस्सद्धीनं उपरि अनप्पकं सोमनस्सं उप्पज्जति । यं सन्धाय वुत्तं - "सुझागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो । अमानुसी रति होति, सम्मा धम्मं विपस्सतो ।। यतो यतो सम्मसति, खन्धानं उदयब्बयं । लभती पीतिपामोज्जं, अमतं तं विजानत"न्ति || (ध० प० ३७४) च - नेक्खम्मवसेनाति पब्बज्जादिवसेन | “वट्टदुक्खतो नित्थरिस्सामी''ति पब्बजितुं भिक्खून सन्तिकं गच्छन्तस्स, पब्बजन्तस्स, चतुपारिसुद्धिसीलं अनुतिद्वन्तस्स, तं सोधेन्तस्स, धुतगुणे समादाय वत्तन्तस्स, कसिणपरिकम्मादीनि करोन्तस्स च या पटिपत्ति, सब्बा सा इध “नेखम्म''न्ति अधिप्पेता। येभुय्येन अनुस्सतिया उपचारज्झानं निट्ठातीति कत्वा "अनुस्सतिवसेना'"ति वत्वा “पठमज्झानादिवसेना"ति वुत्तं । एत्थ च यथा पब्बज्जा घरबन्धनतो निक्खमनटेन नेक्खम्म, एवं विपस्सनादयोपि तंपटिपक्खतो । तेनाह - “पब्बज्जा पठमं झानं, निब्बानञ्च विपस्सना । सब्बेपि कुसला धम्मा, नेक्खम्मन्ति पवुच्चरे''ति ।। (इतिवु० अट्ठ० १०९) यं चेति एत्थ चे-ति निपातमत्तं सोमनस्सस्स अधिप्पेतत्ता। चतुक्कनयवसेनेव च सुत्तन्तेसु झानकथाति वुत्तं "दुतियततियज्झानवसेना"ति । द्वीसूति “सवितक्कं सविचारं अवितक्कं अविचार''न्ति वुत्तेसु द्वीसु सोमनस्सेसु । सवितक्कसविचारे सोमनस्सेति परित्तभूमिके, पठमज्झाने वा सोमनस्से । अभिनिविट्ठसोमनस्सेसूति विपस्सनं पट्टपितसोमनस्सेसु । पि-सद्देन सम्मट्ठसोमनस्सेसु पीति 245 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy