SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( ८.३५५-३५५) पगेवाति कालस्सेव, अतिविय पातोति अत्थो । कण्णिकूपगन्ति कण्णिकयोग्यं । तच्छेत्वा मठ्ठे कत्वा कण्णिकाय कत्तब्बं सब्बं निट्टपेत्वा । तथा हि सा वत्थेन वेठेत्वा ठपिता । २३६ चयबन्धनं सालाय अधिट्ठानसज्जनं । कण्णिकमञ्चबन्धनं आरुहित्वा अवट्ठान अट्टकरणं । यस्स अत्थते फलके यस्स फलके अत्थतेति योजना । दीघनिकाये महावग्गटीका अविदूरेति सालाय, कोविकाररुक्खस्स च अविदूरे । सब्बजेट्टिकाति सब्बासं तस्स भरियानं जेट्ठिका सुजाता । तस्सेवाति सक्कस्सेव । सन्तिकेति समीपे सन्तिकावचरा हुत्वा निब्बत्ता । धजेन सद्धिं सहस्सयोजनिको पासादो । कक्कटकविज्झनसूलसदिसन्ति कक्कटके गण्हितुं तस्स विज्झनसूचिसदिसं । कण्णकारोहनकाले ओसरतीति पिलवन्तो गच्छति तसापि मच्छरूपेनाति मतमच्छरूपेन । बकसकुणिकाय पञ्च वस्ससतानि आयु अहोसि देवनेरयिकानं विय मनुस्सपेततिरच्छानानं आयुनो अपरिच्छिन्नत्ता । Jain Education International उक्कुट्टिमकासीति उच्चासद्दमकासि । पुब्बसन्निवासेनाति पुरिमजातीसु चिरसन्निवासेन । एवहि एकच्चानं दिट्ठमत्तेनपि सिनेहो उप्पज्जति । तेनाह भगवा - बिलपरियन्तस्स "पुब्बेव सन्निवासेन पच्चुप्पन्नहितेन वा । एवं तं जायते पेमं, उप्पलंव यथोदके 'ति । । ( जा० १.२.१७४) 236 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy