SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६ दीघनिकाये महावग्गटीका (७.३३१-३३१) लज्जमाना अत्तना पटिविद्धविसेसं "खीणासवान"न्तिआदिना तत्थ कारणमाह । भगवतो नारोचेसुन्ति दस्सेति । ओसीदमत्तेति भगवतो सन्तिकं उपगतमत्ते। अरियमण्डलेति अरियसमूहे । पाचीनयुगन्धरपरिक्खेपतोति युगन्धरपब्बतस्स पाचीनपरिक्खेपतो, न बाहिरकेहि उच्चमानउदयपब्बततो। रामणेय्यकदस्सनत्यन्ति बुद्धप्पादपटिमण्डितत्ता विसेसतो रमणीयस्स लोकस्स रमणीयभावदस्सनत्थं । उल्लचित्वाति उट्ठहित्वा । एवरूपे खणे लये मुहुत्तेति यथावुत्ते चन्दमण्डलस्स उहितक्खणे उद्वितवेलायं उठ्ठितमुहुत्तेति उपरूपरि कालस्स वड्डितभावदस्सनत्थं वुत्तं । तथा तेसं भिक्खूनं जातिआदिवसेन भगवतो अनुरूपपरिवारितं दस्सेन्तो "तत्था"ति आदिमाह। समापनदेवताति आसन्नट्ठाने झानसमापत्ति समापन्नदेवता। चलिंसूति उट्टहिंसु । कोसमत्तं ठानं सद्दन्तरं। जम्बुदीपे किर आदितो तेसट्ठिमत्तानि नगरसहस्सानि उप्पन्नानि, तथा दुतियं, तथा ततियं, तं सन्धायाह "तिक्खत्तुं तेसट्ठिया नगरसहस्सेसू"ति । ते पन सम्पिण्डेत्वा सतसहस्सतो परं असीतिसहस्सानि, नवसहस्सानि च होन्ति । नवनवुतिया दोणमुखसतसहस्सेसूति नवसतसहस्साधिकेसु नवुतिसतसहस्सेसु दोणमुखेसु । दोणमुखन्ति च महानगरस्स आयुप्पत्तिहानभूतं पादनगरं वुच्चति । छनवुतिया पट्टनकोटिसतसहस्सेसूति छकोटिअधिकनवुतिकोटिसतसहस्सपट्टनेसु | तम्बपण्णिदीपादीसु छपण्णासाय रतनाकरेसु। एवं पन नगरदोणिमुखपट्टनरतनाकरादिविभागेन कथनं तंतंअधिवत्थाय वसन्तीनं देवतानं बहुभावदस्सनत्थं । यदि दससहस्सचक्कवाळेसु देवता सन्निपतिता, अथ कस्मा पाळियं “दसहि च लोकधातूही"ति वुत्तन्ति आह “दससहस्स...पे०... अधिप्पेता"ति, तेन सहस्सिलोकधातु इध “एका लोकधातू''ति वुत्ताति वेदितब्बं । लोहपासादेति आदितो कते लोहपासादे । ब्रह्मलोकेति हेट्ठिमे ब्रह्मलोके । यदि ता देवता एवं निरन्तरा, पच्छा आगतानं ओकासो एव न भवेय्याति चोदनं सन्धायाह “यथा खो पना"तिआदि । सुद्धावासकायं उपपन्ना सुद्धावासकायिका, तासं पन यस्मा सुद्धावासभूमि निवासट्टानं, तस्मा वुत्तं "सुद्धावासवासीन"न्ति । आवासाति 216 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy