SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ७. महासमयसुत्तवण्णना निदानवण्णना ३३१. उदानन्ति रञा ओक्काकेन जातिसम्भेदपरिहारनिमित्तं पवत्तितं उदानं पटिच्च। एकोपि जनपदो रुळ्हिसदेन "सक्का"ति बुच्चतीति एत्थ यं वत्तब्बं, तं महानिदानवण्णनायं वुत्तनयेन वेदितब्बं । अरोपितेति केनचि अरोपिते । ___ आवरणेनाति सेतुना । बन्धापेत्वाति पंसुपलासपासाणमत्तिकाखण्डादीहि आळिं थिरं कारापेत्वा । "जाति घट्टेत्वा कलहं वड्डयिंसूति सङ्केपेन "कोलियकम्मकरा वदन्ती"तिआदि वुत्तं । वुत्तमत्थं पाकटतरं कातुं तीणि जातकानीति फन्दनजातकपथवीउन्द्रियजातकलटुकिकजातकानि द्वे जातकानीति रुक्खधम्म वट्टकजातकानि । तेनाति भगवता | कलहकारणभावोति कलहकारणस्स अस्थिभावो | अट्ठानेति अकारणे | वे कत्वाति विरोधं उप्पादेत्वा । “कुठारिहत्थो पुरिसो''तिआदिना फन्दनजातकं कथेसि। “दुद्दुभायति भद्दन्ते"तिआदिना पथवीउन्द्रियजातकं कथेसि। “वन्दामि तं कुञ्जरा'"तिआदिना लटुकिकजातकं कथेसि। 214 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy