SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (५.२८८-२८८) तिविधओकासाधिगमवण्णना २८८. "सुखस्सा"ति इदं तिण्णम्पि सुखानं साधारणवचनन्ति आह “झानसुखस्स मग्गसुखस्स फलसुखस्सा"ति । नानप्पनापत्तताय पन अप्पधानत्ता उपचारज्झानसुखस्स, विपस्सनासुखस्स चेत्थ अग्गहणं । पुरिमेसु ताव द्वीसु ओकासाधिगमेसु तीणिपि सुखानि लब्भन्ति, ततिये पन कथन्ति ? तत्थ कामं तीणि न लब्भन्ति, द्वे पन लब्भन्तियेव । यथालाभवसेन हेतं वुत्तं । “सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिद्वन्तम्पी"तिआदीसु (दी० नि० १.२४९; म० नि० १.४३३, २.२५९; अ० नि० १.१.४५, ४६) विय । संसट्ठोति संसग्गं उपगतो समङ्गीभूतो, सो पन तेहि समन्नागतचित्तोपि होतीति वुत्तं "सम्पयुत्तचित्तो"ति। अरियधम्मन्ति अरियभावकरं धम्मं । उपायतोति विधितो। पथतोति मग्गतो। कारणतोति हेतुतो । येन हि विधिना धम्मानुधम्मपटिपत्ति होति, सो उपेति एतेनाति उपायो, सो तदधिगमस्स मग्गभावतो पथो, तस्स करणतो कारणन्ति च वुच्चति । “अनिच्चन्तिआदिवसेन मनसि करोती'ति सङ्केपतो वुत्तमत्थं विवरितुं “योनिसो मनसिकारो नामा"तिआदि वुत्तं । तत्थ उपायमनसिकारोति कुसलधम्मप्पवत्तिया कारणभूतो मनसिकारो। पथमनसिकारोति तस्स एव मग्गभूतो मनसिकारो। अनिच्चेति आदिअन्तवन्तताय, अनच्चन्तिकताय च अनिच्चे तेभूमके सङ्खारे “अनिच्च"न्ति मनसिकारोति योजना। एसेव नयो सेसेसुपि । अयं पन विसेसो तस्मिंयेव उदयब्बयपटिपीळनताय दुक्खनतो, दुक्खमतो च दुक्खे, अवसवत्तनत्थेन, अनत्तसभावताय च अनत्तनि, असुचिसभावताय असुभे। सब्बम्पि हि तेभूमकं सङ्खतं किलेसासुचिपग्घरणतो "असुभ"न्त्वेव वत्तुं अरहति । सच्चानुलोमिकेन वाति सच्चाभिसमयस्स अनुलोमनवसेन । "चित्तस्स आवट्टना"तिआदिना आवज्जनाय पच्चयभूता ततो पुरिमुप्पन्ना मनोद्वारिका कुसलजवनप्पवत्ति फलवोहारेनेव तथा वुत्ता। तस्सा हि वसेन सा कुसलुप्पत्तिया उपनिस्सयो होतीति । आवज्जना हि भवङ्गचित्तं आवट्टेतीति चित्तस्स आवट्टना, अनु अनु आवट्टेतीति अन्वावट्टना। भवङ्गारम्मणतो अझं आभुजतीति आभोगो। समन्नाहरतीति समन्नाहारो। तदेवारम्मणं अत्तानं अनुबन्धित्वा अनुबन्धित्वा उप्पज्जमाने मनसि करोति ठपेतीति मनसिकारो। अयं वुच्चतीति अयं उपायमनसिकारलक्खणो योनिसोमनसिकारो नाम वुच्चति, यस्स वसेन पुग्गलो दुक्खादीनि सच्चानि आवज्जितुं सक्कोति । 194 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy