SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (५.२८७-२८७) भावितइद्धिपादवण्णना ओगाहेत्वा जानन्ति, अपरनेय्यबुद्धिनो ते परियायतो निब्बेमतिकगहितसरणा वेदितब्बा । गन्धब्बदेवगणन्ति गन्धब्बदेवसमूहं । तुका वुच्चति खीरिणी या तुकातिपि वुच्चति । तसा चुणं कापि । तं कोट्टेत्वा पक्खित्तं घनं निरन्तरचितं हुत्वा तिट्ठति । भावितइद्धिपादवण्णना २८७. सुपञ्ञत्ताति सुट्टु पकारेहि जपिता बोधिता, असङ्करतो वा ठपिता, तं पन बोधनं, असङ्करतो ठपनञ्च अत्थतो देसना एवाति आह " सुकथिता "ति । इज्झनट्ठेनाति समिज्झनट्टेन, निप्पज्जनस्स कारणभावेनाति अत्थो । पतिट्ठानद्वेनाति अधिट्ठानट्ठेन । इद्धिया पादोति इद्धिपादो, इद्धिया अधिगमुपायोति अत्थो । तेन हि यस्मा उपरूपरि विसेससङ्घातं इद्धिं पज्जन्ति पापुणन्ति, तस्मा " पादो" ति वुच्चति । इज्झतीति इद्धि, समिज्झति निप्पज्जतीति अत्थो । इद्धि एव पादो इद्धिपादो, इद्धिकोट्ठासोति अत्थो । एवं ताव " चत्तारो इद्धिपादा" ति एत्थ अत्थो वेदितब्बो । इद्धिपहोनकतायाति इद्धिया निप्फादने समत्थभावाय । इद्धिविसवितायाति इद्धिया निप्फादने योग्यभावाय । अनेकत्थत्ता हि धातून योग्यत्थो वि-पुब्बो सु-सद्दो, विसवनं वा पज्जनं विसविता, तत्थ कामकारिता विसविता । तेनाह “ पुनपुन "न्तिआदि । इद्धिविकुब्बनतायाति विकुब्बनिद्धिया विविधरूपकरणाय । तेनाह "नानप्पकारतो कत्वा दस्सनत्थाया" ति । Jain Education International १९१ "छन्दञ्च भिक्खु अधिपतिं करित्वा लभति समाधिं, लभति चित्तस्सेकग्गतं, अयं वुच्चति छन्दसमाधी "ति (विभं० ४३२) इमाय पाळिया छन्दाधिपति समाधि छन्दसमाधीति अधिपतिसद्दलोपं कत्वा समासो वृत्तोति विञ्ञायति, अधिपतिसद्दत्थदस्सनवसेन पन “ छन्दहेतुको, छन्दाधिको वा समाधि छन्दससमाधी" ति अट्ठकथायं वुत्तन्ति वेदितब्बं । "पधानभूताति वीरियभूता " ति केचि वदन्ति । सङ्घतसङ्घारादिनिवत्तनत्थहि पधानग्गहणन्ति । अथ वा तं तं विसेसं सङ्घरोतीति सङ्घारो, सब्बम्पि वीरियं । तत्थ चतुकिच्चसाधको अञ्ञस्स निवत्तनत्थं पधानग्गहणन्ति पधानभूता सेट्ठभूताति अत्थो । चतुब्बिधस्स पन वीरियस्स अधिप्पेतत्ता बहुवचननिद्देसो कतो । विसुं समासयोजनवसेन यो पुब्बे इद्धिपादत्थो पादस्स उपायत्थतं, कोट्ठासत्थतञ्च गहेत्वा यथायोगवसेन इध वृत्तो, सो वक्खमानानं पटिलाभपुब्बभागानं कत्तुकरणिद्धिभावं, उत्तरचूळभाजनीये वा त् छन्दादीहि इद्धिपादेहि साधेतब्बाय इद्धिया कत्तिद्धिभावं, छन्दादीनञ्च करणिद्धिभावं सन्धाय वुत्तोति वेदितब्बो, तस्मा " इज्झनट्ठेन इद्धी 'ति एत्थ कत्तुअत्थो, करणत्थो च एक 191 For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy