SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७८ दीघनिकाये महावग्गटीका (४.२४४-२४६) २४४. राजायुत्ताति रो किच्चे आयुत्तकपुरिसा । सिनेरुं वामपस्सेन कत्वा तस्स धुरतरं गच्छन्तो “वामपस्सेन सिनेसं पहाया"ति वुत्तं । विनिब्बेधेनाति तिरियं विनिविज्झनवसेन | सनिवेसक्खमोति खन्धावारसन्निवेसयोग्यो। सुलभाहारुपकरणोति सुखेनेव लद्धब्बध गोरसदारुतिणादिभोजनसाधनो । परचक्कन्ति परस्स रञो सेना, आणा वा। आगमननन्दनोति आगमनेन नन्दिजननो। गमनेन सोचेतीति गमनसोचनो। उपकप्पेथाति उपरूपरि कप्पेथ, संविदहथ उपनेथाति अत्थो। उपपरिखित्वाति हेतुतोपि सभावतोपि फलतोपि ट्ठिधम्मिकसम्परायिकादिआदीनवतोपि वीमंसित्वा। विभावन्ति पाय अत्थं विभूतं करोन्तीति विभाविनो, पञ्जवन्तो। अनुयन्ताति अनुवत्तका, अनुवत्तकभावेनेव, पन रञो च महानुभावेन ते जिगुच्छनवसेन पापतो अनोरमन्तापि एकच्चे ओत्तप्पवसेन ओरमन्तीति वेदितब्बं । ओगच्छमानन्ति ओसीदन्तं । योजनमत्तन्ति वित्थारतो योजनमत्तं पदेसं । गम्भीरभावेन पन यथा भूमि दिस्सति, एवं ओगच्छति। तेनाह “महासमुद्दतल"न्तिआदि । अन्ते चक्करतनं उदकेन सेनाय अनज्झोत्थरणत्थं । पुरथिमो महासमुद्दो परियन्तो एतस्साति पुरथिममहासमुद्दपरियन्तो, तं पुरथिममहासमुद्दपरियन्तं, पुरथिममहासमुदं परियन्तं कत्वाति अत्थो । चातुरन्तायाति चतुसमुद्दन्ताय, पुरथिमदिसादिचतुकोट्ठासन्ताय वा। सोभयमानं वियाति विय-सद्दो निपातमत्तं । अत्तनो अच्छरियगुणेहि सोभन्तमेव हि तं तिट्ठति | पाळियम्पि हि "उपसोभयान" त्वेव वुत्तं । हत्थिरतनवण्णना २४६. हरिचन्दनादीहीति आदि-सद्देन चतुज्जातियगन्धादिं सङ्गण्हाति । आगमनं 178 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy