SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ४. महासुदस्सनसुत्तवण्णना कुसावतीराजधानीवण्णना २४२. सोवण्णमयाति सुवण्णमया । अयं पाकारोति सब्बरतनमयो पाकारो। तयो तयोति अन्तो च तयो, बहि च तयोति तयो तयो । एसिकत्थम्भो इन्दखीलो नगरसोभनो अलङ्कारत्थम्भो। अङ्गीयति आयति पुथुलभावो एतेनाति अङ्गं, परिक्खेपो। तिपोरिसं अङ्गं एतिस्साति तिपोरिसङ्गा। तेनाह "तेना"तिआदि । तेन पञ्चहत्थप्पमाणेन तिपोरिसेन । पण्णफलेसुपीति सब्बरतनमयानं तालानं पण्णफलेसुपि । एसेव नयोति “पण्णेसु एकं पत्तकं सोवण्णमयं, एकं रूपियमयं । फलेसुपि एको लेखाभावो सोवण्णमयो, एको रूपियमयो''तिआदिको अयमत्थो अतिदिह्रो । पाकारन्तरेति द्विन्नं द्विन्नं पाकारानं अन्तरे । एकेका हुत्वा ठिता तालपन्ति । छेकोति पटु सुविसदो, सो चस्स पटुभावो मनोसारोति आह "सुन्दरो"ति । रज्जेतुन्ति रागं उप्पादेतुं । खमतेवाति रोचतेव। न बीभच्छेतीति न तज्जेति, सोतसुखभावतो पियायितब्बो च होति । कुम्भथुणदद्दरिकादि एकतलं तूरियं। उभयतलं पाकटमेव । सब्बतो परियोनद्धं चतुरस्सअम्बणकं, पणवादि च । वंसादीति आदि-सद्देन सङ्खादिकं सगण्हाति । सुमुच्छितस्साति सुटु परियत्तस्स। पमाणेति नातिदळहनातिसिथिलतासङ्खाते मज्झिमे मुच्छनप्पमाणे । हत्थं वा पादं वा चालेत्वाति हत्थलयपादलये सज्जेत्वा । नच्चन्ताति साखानच्चं नच्चन्ता ।। 175 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy