SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (३.२१७-२१९) परिनिब्बुतकथावण्णना १६७ सत्थुसासनस्स, सङ्घस्स च महन्तभावदस्सनत्थम्पि तथा वुत्तन्ति दट्टब्बं । तथा हि आयस्मा आनन्दो, अञपि वा भिक्खू “कतमं पन भन्ते खुद्दकं, कतमं अनुखुद्दक"न्ति न पुच्छिंसु समूहनज्झासयस्सेव अभावतो । न तं एवं गहेतब्बन्ति “नागसेनत्थेरो खुद्दानुखुद्दकं जानाती''तिआदिना वुत्तं तं नेसं वचनं इमिना वुत्ताकारेन न गहेतब्बं अधिप्पायस्स अविदितत्ता। इदानि तं अधिप्पायं विभावेतुं “नागसेनत्थेरो ही"तिआदि वुत्तं । यस्मा नागसेनत्थेरो (मिलिन्दपज्हे अभेज्जवग्गे वित्थारो) परेसं वादपथोपच्छेदनत्थं सङ्गीतिकाले धम्मसङ्गाहकमहाथेरेहि गहितकोट्ठासेसु च अन्तिमकोट्टासमेव गहेत्वा मिलिन्दराजानं पञआपेसि । महाकस्सपत्थेरो पन एकसिक्खापदम्पि असमूहनितुकामताय तथा कम्मवाचं सावेति, तस्मा तं तेसं वचनं तथा न गहेतब् । २१७. ढेव्हकन्ति द्विधागाहो, अनेकंसग्गाहोति अत्थो । विमतीति संसयापत्ति । तेनाह "विनिच्छितुं असमत्थता"ति । तं वो वदामीति तं संसयवन्तं भिक्खु सन्धाय वो तुम्हे वदामि । निक्कलभावपच्चक्खकरणञाणं येवाति बुद्धादीसु तेसं भिक्खून निक्कङ्खभावस्स पच्चक्खकारियाभावतो तमत्थं पटिविज्झित्वा ठितं सब्ब तञाणमेव । एत्थ एतस्मिं अत्थे । २१८. अप्पमज्जनं अप्पमादो, सो पन अत्थतो जाणूपसम्हिता सति । यस्मा तत्थ सतिया ब्यापारो सातिसयो, तस्मा “सतिअविप्पवासेना"ति वुत्तं । अप्पमादपदेयेव पक्खिपित्वा अदासि तं अत्थतो, तस्स सकलस्स बुद्धवचनस्स सङ्गण्हनतो च । परिनिब्बुतकथावण्णना २१९. झानादीसु, चित्ते च परमुक्कंसगतवसीभावताय "एत्तके काले एत्तका समापत्तियो समापज्जित्वा परिनिब्बायिस्सामी"ति कालपरिच्छेदं कत्वा समापत्ति समापज्जनं "परिनिब्बानपरिकम्म"न्ति अधिप्पेतं । थेरोति अनुरुद्धत्थेरो। अयम्पि चाति यथावुत्तपञ्चसट्ठिया झानानं समापन्नभावकथापि सङ्केपकथा एव, 167 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy