SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गटीका (३.२०२-२०३) १६० पथवियं पथविं मापेसुन्ति पकतिपथवियं अत्तनो सरीरं धारेतुं समत्थं इद्धानुभावेन पथविं मापेसुं। कामं दोमनस्से असतिपि एकच्चो रागो होतियेव, रागे पन असति दोमनस्सस्स असम्भवो एवाति तदेकट्ठभावतोति आह “वीतरागाति पहीनदोमनस्सा"ति । सिलाथम्भसदिसा इट्ठानिट्टेसु निब्बिकारताय । चतुसंवेजनीयवानवण्णना २०२. अपारगङ्गायाति गङ्गाय ओरम्भागे । “सङ्कारछडकसम्मज्जनियो गहेत्वा"तिआदि अत्तनो अत्तनो वसनट्ठाने वत्तकरणाकारदस्सनं । “एवं द्वीसु कालेसू"तिआदि निदस्सनत्थं पच्चामसनं, तं हेट्ठा अधिगतं । कम्मसाधनो सम्भावनत्थो भावनीय-सद्दोति आह "मनसा भाविते सम्भाविते"ति । दुतियविकप्पे पन भावनं, वड्डनञ्च पटिपक्खपहानतोति आह “ये वा"तिआदि । बुद्धादीसु तीसु वत्थूसु पसन्नचित्तस्स, न कम्मफलसद्धामत्तेन । सा चस्स सद्धासम्पदा एवं वेदितब्बाति फलेन हेतुं दस्सेन्तो "वत्तसम्पन्नस्सा"ति आह । संवेगो नाम सहोत्तप्पञाणं, अभिजातिट्टानादीनिपि तस्स उप्पत्तिहेतूनि भवन्तीति आह "संवेगजनकानी'ति । चेतियपूजनत्थं चारिका चेतियचारिका। सग्गे पतिद्वहिस्सन्तियेव बुद्धगुणारम्मणाय कुसलचेतनाय सग्गसंवत्तनियभावतो । आनन्दपुच्छाकथावण्णना २०३. एत्थाति मातुगामे । अयं उत्तमा पटिपत्ति, यदिदं अदस्सनं, दस्सनमूलकत्ता तप्पच्चयानं सब्बानत्थानं । लोभोति कामरागो। चित्तचलना पटिपत्तिअन्तरायकरो चित्तक्खोभो। मुरुमुरापेत्वाति सअट्ठिकं कत्वा खादने अनुरवदस्सनं । अपरिमितं कालं दुक्खानुभवनं अपरिच्छिन्नदुक्खानुभवनं। विस्सासोति विसङ्गो घटनाभावो । ओतारोति तत्थ 160 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy