SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५८ दीघनिकाये महावग्गटीका (३.१९९-१९९) ___ सब्बपालिफुल्लाति सब्बत्थकमेव विकसनवसेन फुल्ला, न एकदेसविकसनवसेन । तेनाह "सब्बे समन्ततो पुष्फिता"ति । एकच्छन्नाति सम्फुल्लपुप्फेहि एकाकारेन सब्बत्थेव छादिता | उल्लोकपदुमानीति हेट्ठा ओलोकेन्तानि विय तिठ्ठनपदुमानि | मोरपिञ्छकलापो विय पञ्चवण्णपुप्फसञ्छादितत्ता । नन्दपोक्खरणीसम्भवानीति नन्दपोक्खरणीतीरसम्भवानि । महातुम्बमत्तन्ति आळहकमत्तं । पविद्वानीति खित्तानि । सरीरमेव ओकिरन्तीति सरीरमेव अज्झोकिरन्ति । देवतानं उपकप्पनचन्दनचुण्णानीति सट्ठिपि पञ्जासम्पि योजनानि वायनकसेतवण्णचन्दनचुण्णानि। दिब्बगन्धजालचुण्णानीति दिब्बगन्धदिब्बचुण्णानि । हरितालअञ्जनचुण्णादीनिपि दिब्बानि परमसुगन्धानि एवाति वेदितब्बानि । तेनेवाह "सब्बदिब्बगन्धवासविकतियो'ति । एकचक्कवाळे सनिपतित्वा अन्तलिक्खे वज्जन्ति महाभिनिक्खमनकाले विय । ताति देवता । गन्थमाना वाति मालं रचन्तियो एव । अपरिनिविता वाति यथाधिप्पायं परियोसिता एव । हत्थेन हत्थन्ति अत्तनो हत्थेन परस्स हत्थं । गीवाय गीवन्ति कण्ठगाहवसेन अत्तनो गीवाय परस्स गीवं । गहेत्वाति आमसित्वा । महायसो महायसोति आमेडितवसेन अञमनं आलापवचनं । १९९. महन्तं उस्साहन्ति तथागतस्स पूजासक्कारवसेन पवत्तियमानं महन्तं उस्साहं दिस्वा। सायेव पन पटिपदाति पुब्बभागपटिपदा एव । अनुच्छविकत्ताति अधिगन्तब्बस्स नवविधलोकुत्तरधम्मस्स अनुरूपत्ता । सीलन्ति चारित्तसीलमाह। आचारपञत्तीति चारित्तसीलं। याव गोत्रभुतोति याव गोत्रभुजाणं, ताव पवत्तेतब्बा समथविपस्सना सम्मापटिपदा। इदानि तं सम्मापटिपदं ब्यतिरेकतो, अन्वयतो च विभावेतुं "तस्मा''तिआदि वुत्तं । जिनकाळसुत्तन्ति जिनमहावड्डकिना ठपितं वज्जेतब्बगहेतब्बधम्मसन्दस्सनकाळसुत्तं सिक्खापदमरियादं, 158 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009983
Book TitleMahavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguagePrakrit, Sanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy